SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ६४६ ५ १० विवाहपण्णत्तसुत्तं [स० १३ उ० ६-७ वरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - ' एवं खलु अहं उद्दायणस्स पुत्ते पभावती देवीए अत्तए, तए से उद्दायणे राया ममं अवहाय नियगं भागिणेज्जं केसिकुमारं रज्जे ठावेत्ता समणस्स भगवओ जाव पव्वइए ' । इमेणं एतारूवेणं महता अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अंतेपुरपरियालसंपरिवुडे सभंडमत्तोवगरणमायाए वीतभयाओ नगराओ निग्गच्छति, नि० २ पुव्वाणुपुव्विं चरमाणे गामा गामं दूइज्माणे जेणेव चंपा नगरी जेणेव कूणिए राया तेणेव उवागच्छइ, तेणेव उवा० २ कूणियं रायं उवसंपज्जित्ताणं विहरइ । इत्थ वि णं से विउलभोसमितिसमन्नागए यावि होत्था । [सु. ३३ - ३६. समणोवा सगधम्मरयस्स उदायणवेरं अणालोइय पडिकंतस्स पत्तमरणस्स अभीषिकुमारस्स असुरकुमारदेवत्तेणं उववाओ ] ३३. तए णं से अभीयी कुमारे समणोवासए यावि होत्था, अभिगय० जाव विहरति । उद्दायणम्मि रायरिसिम्मि समंणुबद्धवेरे यावि होत्था । ३४. तेणं कालेणं तेणं समएणं इमीसे रयणप्पभाए पुढवीए निरयपरि१५ सामंतेसु चोसट्टिं असुरकुमारावाससयसहस्सा पन्नत्ता । ३५. तए णं से अभीयी कुमारे बहूई वासाई समणोवा सगपरियागं पाउणति, पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताइं अणसणाए छेदेइ, छे० ० २ तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किवा इमीसे रयणप्पभाए पुढवीएं निरयपरिसामंतेसु चोयट्ठीए आतावा जाव सहस्सेसु अण्णतरंसि २० आतावाअसुरकुमारावासंसि आतावाअसुरकुमारदेवत्ताए उववन्ने । ३६. तत्थ णं अत्थेगइयाणं आतावगाणं असुरकुमाराणं देवाणं एगं पलि - ओवमं ठिती पन्नत्ता । तत्थ णं अभीयिस्स वि देवस्स एगं पलिओवमं ठिती पन्नत्ता | [सु. ३७. देव लोगचवणाणंतरं अभीयिस्स सिद्धिगमण निरूवणं] ३७. से णं भंते! अभीयी देवे ताओ देवलोगाओ आउक्खएणं २५ भवक्खएणं ठितिक्खएणं अनंतरं उव्वट्टित्ता कहिं गच्छिहिति ? कहिं १. ९ तीसाए निरय मु० ॥ २. " आयाव त्ति असुरकुमार विशेषाः, विशेषतस्तु नावगम्यन्ते " अवृ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy