________________
६४०
वियाहपण्णत्तिसुत्तं
[स० १३ उ०६ ३. एवं असुरकुमारा वि।
४. एवं जहा गंगेये(स०९ उ०३२ सु०३-१३) तहेव दो दंडगा जाव संतरं पि वेमाणिया चयंति, निरंतरं पि वेमाणिया चयंति।
[सु. ५-६. चमरचंचआधासस्स घण्णणं पओयणं च] ५ ५. कहि णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे
नामं आवासे पन्नत्ते? गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेजे दीवसमुद्दे एवं जहा बितियसए सभाउद्देसवत्तव्वया (स० २ उ० ८ सु० १) सञ्चेव अपरिसेसा नेयव्वा, नवरं इमं नाणत्तं जाव तिगिच्छिकूडस्स
उप्पायपव्वयस्स चमरचंचाए रायहाणीए चमरचंचस्स आवासपव्वयस्स अन्नेसिं १० च बहूणं० सेसं तं चेव जाव तेरसअंगुलाई अद्धंगुलं च किंचिविसेसोहिया
परिक्खेवेणं । तीसे णं चमरचंचाए रायहाणीए दाहिणपञ्चत्थिमेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साई पन्नासं च सहस्साइं अरुणोदगसमुदं तिरियं वीतीवइत्ता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे नाम
आवासे पण्णत्ते, चउरासीतिं जोयणसहस्साइं आयामविक्खंभेणं, दो जोयणसय१५ सहस्सा पन्नटिं च सहस्साई छच्च बत्तीसे जोयणसए किंचिविसेसाहिए परिक्खेवेणं ।
से णं एगेणं पागारेणं सव्वतो समंता संपरिक्खित्ते । से णं पागारे दिवड्डं जोयणसयं उड्ढं उच्चत्तेणं, एवं चमरचंचारायहाणीवत्तव्वया भाणियव्वा सभाविहूणा जाव चत्तारि पासायपंतीओ।
६. [१] चमरे णं भंते! असुरिंदे असुरकुमारराया चमरचंचे आवासे २० वसहिं उवेति ? नो इणढे समढे।
[२] से केणं खाइ अद्वेणं भंते ! एवं वुच्चइ 'चमरचंचे आवासे, चमरचंचे आवासे' ? गोयमा ! से जहानामए इहं मणुस्सलोगंसि उवगारियलेणा इवा, उज्जाणियलेणा इवा, निजाणियलेणा इ वाँ, धारवारियलेणा इ वा, तत्थ णं
१. °साहिए प° मु० ॥ २. कोडीभो तं चेव जाव पन्नासं ला १ ला ४ ॥ ३. समुइमझे ति° ला ४॥ ४."औपकारिकलयनानि-प्रासादादिपीठकल्पानि" अवृ०॥ ५. "उद्यानगतजनानामुपकारकगृहाणि नगरप्रवेशगृहाणि वा" अवृ०॥ ६. "नगरनिर्गमगृहाणि" अवृ०॥ ७. वा धारिवारियलेणा जे. जं. विना। "धाराप्रधानं वारि-जलं येषु तानि धारावारिकाणि, तानि च तानि लयनानीति चेति वाक्यम्" अवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org