________________
६३२
१०
१५
वियाहपण्णन्तिसुतं
[स० १३ उ० ४
काय एसेहिं पुढे ? सिय पुढे, सिय नो पुट्ठे । जति पुट्ठे जहन्नपदे एक्केण वा दोहि वा तीहिं वा चउहिँ वा, उक्कोसपदे सत्तहिं ।
[२] एवं अहम्मत्थिकायप सेहि वि ।
[३] केवतिएहिं आगासऽत्थिकायपदेसेहिं० ? छहिं ।
[४] केवतिएहिं जीवऽत्थिकायपदेसेहिं पुढे ? सिय पुट्टे, सिय नो पुट्ठे । जइ पुढे नियमं अणंतेहिं ।
[५] एवं पोग्गलऽत्थिकायपर सेहि वि, अद्धासमयेहि वि ।
३२. [१] एगे भंते ! जीवऽत्थिकायपए से केवतिएहिं धम्मऽत्थि० पुच्छा । जहन्नपए चउहिं, उक्कसप सत्तहिं ।
[२] एवं अधम्मऽत्थिकाय पसेहि वि ।
[३] केवतिएहिं आगासऽत्थि० ? सत्तहिं ।
[४] केवतिएहिं जीवत्थि० ? सेसं जहा धम्मत्थिकायस्स ।
३३. एगे भंते! पोग्गल त्थिकायपए से केवतिएहिं धम्मत्थिकायपदेसेहिं० ? एवं जव जीवत्थिकायस्स ।
३४. [१] दो भंते! पोग्गलऽत्थिकायप्पदेसा केवतिएहिं धम्मत्थि - कापसेहिं पुट्ठा ? जहन्नपए छहिं, उक्कोसपदे बारसहिं ।
Jain Education International
[२] एवं अहम्मत्थिकाय प्पए से हि वि ।
[३] केवतिएहिं आगासत्थिकाय ० ? बारसहिं ।
[४] सेसं जहा धम्मत्थिकायस्स ।
३५. [१] तिन्नि भंते! पोग्गलऽत्थिकायपदेसा केवतिएहिं धम्मत्थि० ? जहन्नपदे अहिं, उक्को सपदे सत्तरसहिं ।
[२] एवं अहम्मत्थिकायपदे से हि वि । [३] केवइएहिं आगासत्थि० ? सत्तरसहिं । [४] सेसं जहा धम्मत्थिकायस्स ।
For Private & Personal Use Only
www.jainelibrary.org