SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ६२४ _ वियाहपण्णत्तिसुत्तं [स० १३ उ०२ १४. सोहम्मे णं भंते ! कप्पे बत्तीसाए विमाणावाससयसहस्सेसु संखेन्जवित्थडेसु विमाणेसु एगसमएणं केवतिया सोहम्मा देवा उववजंति ? केवतिया तेउलेस्सा उववजंति १ एवं जहा जोतिसियाणं तिन्नि गमा तहेव भाणियन्वा, नवरं तिसु वि संखेन्जा भाणियव्या। ओहिनाणी ओहिदंसणी य चयावेयव्वा। सेसं तं चेव। असंखेजवित्थडेसु एवं चेव तिन्नि गमा, नवरं तिसु वि गमएसु असंखेजा भाणियव्वा। ओहिनाणी ओहिदसणी य संखेज्जा चयंति। सेसं तं चेव। १५. एवं जहा सोहम्मे वत्तव्वया भणिया तहा ईसाणे वि छ गमगा भाणियव्वा। १६. सणंकुमारे एवं चेव, नवरं इथिवेदगां उववजंतेसु पन्नत्तेसु य न १० भण्णंति, असण्णी तिसु वि गमएसु न भण्णंति । सेसं तं चेव । १७. एवं जाव सहस्सारे, नाणत्तं विमाणेसु, लेस्सासु य । सेसं तं चेव । १८. आणय-पाणएसु णं भंते ! कप्पेसु केवतिया विमाणावाससयसहस्सा पन्नत्ता ? गोयमा ! चत्तारि विमाणावाससयसहस्सा पन्नत्ता । १९. ते णं भंते ! किं संखेज० पुच्छा। गोयमा ! संखेज्जवित्थडा वि, १५ असंखेन्जवित्थडा वि। एवं संखेजवित्थडेसु तिन्नि गमगा जहा सहस्सारे । असंखेजवित्थडेसु उववज्जतेसु य चयंतेसु य एवं चेव संखेजा भाणियव्वा । पन्नत्तेसु असंखेजा, नवरं नोइंदियोवउत्ता, अणंतरोववन्नगा, अणंतरोगाढगा, अणंतराहारगा, अणंतरपज्जत्तगा य, एएसिं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेजा पन्नत्ता । सेसा असंखेज्जा भाणियव्वा । २०. आरणऽञ्चुएसु एवं चेव जहा आणय-पाणतेसु, नाणत्तं विमाणेसु । २१. एवं गेवेजगा वि। २२. कति णं भंते! अणुत्तरविमाणा पन्नत्ता ? गोयमा! पंच अणुत्तरविमाणा पन्नत्ता। २३. ते णं भंते ! किं संखेजवित्थडा, असंखेजवित्थडा १ गोयमा ! २५ संखेजवित्थडे य असंखेजवित्थडा य। १. °गा न उववजंति पन्न मु०॥ २. °वापसया पन्न मु०। °वाससय० पन्न जे० ॥ ३. संखेज० असंखे० पु मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy