________________
६२४
_ वियाहपण्णत्तिसुत्तं [स० १३ उ०२ १४. सोहम्मे णं भंते ! कप्पे बत्तीसाए विमाणावाससयसहस्सेसु संखेन्जवित्थडेसु विमाणेसु एगसमएणं केवतिया सोहम्मा देवा उववजंति ? केवतिया तेउलेस्सा उववजंति १ एवं जहा जोतिसियाणं तिन्नि गमा तहेव भाणियन्वा, नवरं तिसु वि संखेन्जा भाणियव्या। ओहिनाणी ओहिदंसणी य चयावेयव्वा। सेसं तं
चेव। असंखेजवित्थडेसु एवं चेव तिन्नि गमा, नवरं तिसु वि गमएसु असंखेजा भाणियव्वा। ओहिनाणी ओहिदसणी य संखेज्जा चयंति। सेसं तं चेव।
१५. एवं जहा सोहम्मे वत्तव्वया भणिया तहा ईसाणे वि छ गमगा भाणियव्वा।
१६. सणंकुमारे एवं चेव, नवरं इथिवेदगां उववजंतेसु पन्नत्तेसु य न १० भण्णंति, असण्णी तिसु वि गमएसु न भण्णंति । सेसं तं चेव ।
१७. एवं जाव सहस्सारे, नाणत्तं विमाणेसु, लेस्सासु य । सेसं तं चेव ।
१८. आणय-पाणएसु णं भंते ! कप्पेसु केवतिया विमाणावाससयसहस्सा पन्नत्ता ? गोयमा ! चत्तारि विमाणावाससयसहस्सा पन्नत्ता ।
१९. ते णं भंते ! किं संखेज० पुच्छा। गोयमा ! संखेज्जवित्थडा वि, १५ असंखेन्जवित्थडा वि। एवं संखेजवित्थडेसु तिन्नि गमगा जहा सहस्सारे ।
असंखेजवित्थडेसु उववज्जतेसु य चयंतेसु य एवं चेव संखेजा भाणियव्वा । पन्नत्तेसु असंखेजा, नवरं नोइंदियोवउत्ता, अणंतरोववन्नगा, अणंतरोगाढगा, अणंतराहारगा, अणंतरपज्जत्तगा य, एएसिं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेजा पन्नत्ता । सेसा असंखेज्जा भाणियव्वा ।
२०. आरणऽञ्चुएसु एवं चेव जहा आणय-पाणतेसु, नाणत्तं विमाणेसु । २१. एवं गेवेजगा वि।
२२. कति णं भंते! अणुत्तरविमाणा पन्नत्ता ? गोयमा! पंच अणुत्तरविमाणा पन्नत्ता।
२३. ते णं भंते ! किं संखेजवित्थडा, असंखेजवित्थडा १ गोयमा ! २५ संखेजवित्थडे य असंखेजवित्थडा य।
१. °गा न उववजंति पन्न मु०॥ २. °वापसया पन्न मु०। °वाससय० पन्न जे० ॥ ३. संखेज० असंखे० पु मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org