SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सु० १०-१७] इसिभहपुत्तस्स सिद्धिगमणाइ ५५७ वासगपरियागं पाउणिहिति, ब० पा० २ मासियाए संलेहणाए अत्ताणं झूसेहिति, मा० झू० २ सहि भत्ताई अणसणाए छेदेहिति, स० छे० २ आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्जिहिति। तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाई ठिती पण्णत्ता। तत्थ णं इसिभदपुत्तस्स वि देवस्स चत्तारि पलिओवमाइं ठिती भविस्सति । ५ १४. से णं भंते ! इसिभद्दपुत्ते देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं जाव कहिं उववजिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति । सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे जाव अप्पाणं भावेमाणे विहरति। [सु. १५. आलभियानगरीतो भगवओ जणवयविहारो] १० १५. तए णं समणे भगवं महावीरे अन्नया कयाइ आलभियाओ नगरीओ संखवणाओ चेतिया) पडिनिक्खमति, प० २ बहिया जणवयविहारं विहरति । [सु. १६-१७. आलभियानगरीसंखवणचेतियसमीवे मोग्गलपरिव्वायगस्स विभंगणाणुप्पत्ती] १६. तेणं कालेणं तेणं समएणं आलभिया नामं नगरी होत्था । वण्णओ। तत्थ णं संखवणे णामं चेइए होत्था । वण्णओ। तस्स णं संखवणस्स चेतियस्स अदूरसामंते मोग्गले नाम परिवायए परिवसति रिजुव्वेद-यजुव्वेद जाव नयेसु सुपरिनिट्ठिए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ जाव आयावेमाणे विहरति । १७. तए णं तस्स मोग्गलस्स परिव्वायगस्स छटुंछद्रेणं जाव आयावेमाणस्स पगतिभद्दयाए जहा सिवस्स (स० ११ उ० ९ सु० १६) जाव विभंगे नाम णाणे समुप्पन्ने । से णं तेणं विभंगेणं नाणेणं समुप्पन्नेणं बंभलोए कप्पे देवाणं ठितिं जाणति पासति । १. भो। संखवणे चेहए। वण्णमओ ला ४ जं० जे०॥ २. पोग्गले मु०॥ ३. पोग्गल मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy