SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सु० ३०-३३] सुदंसणसेट्ठिपुव्वभवकहा-महाबलकहा संचालेंति, अ० सं० २ तस्स सुविणस्स लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा बलस्स रण्णो पुरओ सुविणसत्थाई उच्चारेमाणा एवं वयासी "[२] एवं खलु देवाणुप्पिया! अम्हं सुविणसत्थंसि बायालीसं सुविणा, तीसं महासुविणा, बावत्तरि सव्वसुविणा दिट्ठा । तत्थ णं देवाणुप्पिया! तित्थयरमायरो वा चक्कवट्टिमायरो वा तित्थगरंसि वा चक्कवटिसि वा गन्मं ५ वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोदेस महासुविणे पासित्ताणं पडिबुज्झति, तं जहा गय वैसह सीह अभिसेय दाम ससि दिणयरं झयं कुंभं । पउमसर सागर विमाणभवण रयणुच्चय सिहिं च ॥१॥ वासुदेवमायरो णं वासुदेवंसि गम्भं वक्कममाणंसि एएसिं चोसण्डं महासुविणाणं १० अन्नयरे सत्त महासुविणे पासित्ताणं पडिबुझंति । बलदेवमायरो बलदेवंसि गभं वक्कममाणंसि एएसिं चोदसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ताणं पडिबुझंति । मंडलियमायरो मंडलियंसि गम्भं वक्कममाणंसि एतेसिं चोईसण्हं महासुविणाणं अन्नयरं एगं महासुविणं पासित्ताणं पडिबुझंति । ___" [३] इमे य णं देवाणुप्पिया ! पभावतीए देवीए एगे महासुविणे दिढे, १५ तं ओराले णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिढे जाव आरोग्ग-तुट्टि जाव मंगलकारए णं देवाणुप्पिया! पभावतीए देवीए सुविणे दिवे । अत्थलाभो देवाणुप्पिया ! भोगलाभो० पुत्तलाभो० रज्जलाभो देवाणुप्पिया !। __ "[४] एवं खलु देवाणुप्पिया ! पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव वीतिकंताणं तुम्हं कुलकेउं जाव पयाहिति । से वि य णं दारए २० उम्मुक्कबालभावे जाव रजवती राया भविस्सति, अणगारे वा भावियप्पा। तं ओराले णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिढे जाव आरोग्ग-तुट्टिदीहाउ-कल्लाण जाव दिटे।" १. चउदस ला १॥ २. उसभ जे० ॥ ३. "विमाणभवण त्ति एकमेव । तत्र विमानाकारं भवनं विमानभवनम् । अथवा देवलोकाद् योऽवतरति तन्माता विमानं पश्यति, यस्तु नरकात् तन्माता भवनमिति। इह च गाथायां केषुचित्पदेषु अनुस्वारस्याश्रवणं गाथानुलोम्याद् दृश्यमिति" अवृ०॥ ४. चउदसण्हं ला १॥ ५. सुमिणा ला ४॥ ६. चउदसण्हं ला १॥ ७. सुमिणे ला ४॥८. भोग० पुत्त० रज जं० ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy