SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सु० २६-२९] सुदंसणसेटिपुव्वभवकहा-महाबलकहा ५४१ गंधोदयसित्तसुइयसम्मजियोवलित्तं सुगंधवरपंचवण्णपुप्फोवयारकलियं कालागरुपवरकुंदुरुक्क० जाव गंधवट्टिभूयं करेह य कारवेह य, करे० २ सीहासणं रएह, सीहा० र० २ मैमेतं जाव पञ्चप्पिणह । २८. तए णं ते कोडुंबिय० जाव पडिसुणेत्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं जाव पञ्चप्पिणंति । [सु. २९-३१. कयवायाम-मजणाइपाभाइयकिच्चेण बलेण रण्णा पभावइदेविपमुहनवभद्दासणरयावणं, कोडंबियपुरिसहिंतो सुविणऽस्थपाढगनिमंतणं, सुविण त्थपाढगाणमागमणं च] २९. तए णं से बले राया पञ्चूसकालसमयंसि सयणिज्जाओ समुद्रुति, स० स० २ पाययीढातो पचोरुभति, ५० २ जेणेव अट्टणसाला तेणेव उवा- १० गच्छति, ते० उ० २ अट्टणसालं अणुपविसइ जहा उववातिए तहेव अट्टणसाला तहेव मज्जणघरे जाव ससि व्व पियदंसणे नरवई मजणघराओ पडिनिक्खमति, म० प०२ जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति, ते० उ० २ सीहासणवरंसि पुरत्याभिमुहे निसीयति, नि० २ अप्पणो उत्तरपुरस्थिमे दिसीभाए अट्ठ भद्दासणाई सेयवत्थपंचत्थुयाई सिद्धत्थगकयमंगलोवयाराई रयावेइ, रया० २ १५ अप्पणो अदूरसामंते णाणामणिरयणमंडियं अहियपेच्छणिज्जं महग्घवरपट्टणुग्गयं सण्डपट्टभत्तिसयचित्तताणं ईहामियउसभ जाव भत्तिचित्तं अभितरियं जवणियं अंछीवेति, अं० २ नाणामणि-रयणभत्तिचित्तं अत्थरयमउयमसूरगोत्थगं सेयवत्थपञ्चत्थुतं अंगसुहफासयं सुमउयं पभावतीए देवीए भद्दासणं रयावेइ, र०२ कोडुंबियपुरिसे सदावेइ, को० स० २ एवं वदासि-खिप्पामेव भो देवाणुप्पिया ! २० १. “इदं च विशेषणं 'गन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकाम्' इत्येवं दृश्यम् , सिक्ताद्यनन्तरभावित्वात् शुचिकत्वस्येति" अवृ०॥ २. ममेतमाणत्तियं जाव जं०॥ ३. दृश्यतामोपपातिकसूत्रस्य प० ६४, सू० ३१, आगमोदय.॥४. “अट्टणसाल त्ति व्यायामशाला" अवृ०॥ ५. पच्चुत्थु मु०॥ ६. °पट्टबहुभत्ति मु०। “सण्हपभत्तिसतचित्तताणं ति, सण्हपट्ट त्ति सूक्ष्मपट्टः सूत्रमयः, भक्तिशतचित्रः तानः-तानको यस्यां सा तथा ताम्" अवृ०, “अत्र भक्तिः -भाषायाम्- छाप, गुजराती-भात" सम्पादकः ॥ ७. “यावत्करणादेवं दृश्यमईहामिय-उसभ-णर-तुरग-मकर-विहग-वालग-किन्नर-रुरु - सरभ-चमर - कुंजर-वणलय - पउमलयभत्तिचित्तं ति" अबृ०॥ ८. “अंछावेइ त्ति आकर्षयति" अवृ०॥ ९. "आस्तरकेण-प्रतीतेन, मृदुमसूरकेण च। अथवा अस्तरजसा-निर्मलेन, मृदुमसूरकेण अवस्तृतम्-आच्छादितं यत् तत् तथा" अवृ०॥ १०. °फासुयं मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy