SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० ११ उ० ११ [सु. १५. मरणकालपरूषणा] १५. से किं तं मरणकाले १ मरणकाले, जीवो वा सरीराओ, सरीरं वा जीवाओ। से तं मरणकाले। [सु. १६. समय-आवलियाइसरूवनिरूवणपुव्वं अद्धाकालपरूषणा १६. [१] से किं तं अद्धाकाले १ अद्धाकाले अणेगविहे पन्नत्ते, से गं समयट्ठयाए आवलियट्ठयाए जाँव उस्सप्पिणिअट्ठयाए । [२] एस णं सुदंसणा ! अँधा दोहारच्छेदेणं छिजमाणी जाहे विभागं नो हव्वमागच्छति से तं समए समयट्ठताए । [३] असंखेजाणं समयाणं समुदयसमितिसमागमेणं सा एगा 'आव१० लिय'ति पवुच्चइ । संखेज्जाओ आवलियाओ जहा सालिउद्देसए (स०६ उ०७ सु०४-७) जाव तं सागरोवमस्स उ एगस्स भवे परीमाणं । [सु. १७. पलिओवम-सागरोवमाणं पओयणं] १७. एएहि णं भंते ! पलिओवम-सागरोवमेहिं किं पयोयणं १ सुदंसणा! एएहि णं पलिओवम-सागरोवमेहिं नेरतिय-तिरिक्खजोणिय-मणुस्स-देवाणं आउयाई १५ मविजंति । [सु. १८. चउवीसइदंडयठितिजाणणत्थं पण्णवणासुत्तावलोयणनिदेसो] १८. नेरइयाणं भंते ! केवतियं कालं ठिती पण्णत्ता १ एवं ठितिपदं निरवसेसं भाणियव्वं जाव अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता । [सु. १९-६१. सुदंसणसेट्ठिपुन्वभवकहानिरूवणपुव्वं पलिओवम-सागरोवमाणं ___ खयाज्वचयपरूवणा] १९. [१] अस्थि णं भंते ! एतेसिं पलिओवम-सागरोवमाणं खए ति वा अवचए ति वा ? हंता, अस्थि । .. "'वा'शब्दौ शरीर-जीवयोः अवधिभावस्येच्छानुसारिताप्रतिपादनार्यो" अवृ०॥ २. “वियुज्यते इति शेषः” अवृ०॥ ३. “यावत्करणात् 'मुहुत्तट्टयाए' इत्यादि दृश्यम्" अवृ०॥ १. “'अदा दोहारछेयणेणं ति द्वौ हारौ-भागौ यत्र छेदने, द्विधा वा कारः-करणं यत्र तद् द्विहारम् द्विधाकारं वा तेन" अवृ०॥ ५. दोवाराच्छे ला १ जं०॥ ६. दृश्यतां श्रीमहावीरजैन विद्यालयप्रकाशिते 'पण्णवणासुतं भाग १' ग्रन्थे पृ० ११२-१३५, सू० ३३५-४३७॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy