SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ५२९ सु० १३-२३] लोयालोयाणमागासपएसं पडुच्च परूवणाइ जहा-नो धम्मत्थिकाए, धम्मत्थिकायस्स देसे १ धम्मत्थिकायस्स पदेसे २, एवं अधम्मत्थिकायस्स वि ३-४, अद्धासमए ५। १८. तिरियलोगखेत्तलोगस्स णं भंते ! एगम्मि आगासपदेसे किं जीवा० १ एवं जहा अहेलोगखेत्तलोगस्स तहेव । १९. एवं उड्ढलोगखेत्तलोगस्स वि, नवरं अद्धासमओ नत्थि, अरूवी ५ चउव्विहा । [सु. २०-२१. लोयालोयाणमेगपएसे जीवाजीव-जीवाजीवदेस-पदेसवत्तव्वया] २०. लोगस्स जहा अहेलोगखेत्तलोगस्स एगम्मि आगासपदेसे । २१. लोगस्स णं भंते ! एगम्मि आगासपएसे० पुच्छा। गोयमा ! नो जीवा, नो जीवदेसा, तं चेव जाव अणंतेहिं अगरुयलहुयगुणेहिं संजुत्ते सव्वा- १० गासस्स अणंतभागूणे । [सु. २२-२५. तिविहखेत्तलोय-अलोएसु दव्व-काल-भावओ आधेयपरूवणं] २२. [१] दव्वओ णं अहेलोगखेत्तलोए अणंता जीवदव्वा, अणंता अजीवदव्वा, अणंता जीवाजीवदव्वा। [२] एवं तिरियलोयखेत्तलोए वि। [३] एवं उड्ढलोयखेत्तलोए वि। २३. दव्वओ णं अलोए णेवत्थि जीवदव्वा, नेवत्थि अजीवदव्वा, नेवत्थि जीवाजीवदव्वा, एगे अजीवदव्वस्स देसे जीव सव्वागासअणंतभागूणे। स्यैकत्राकाशप्रदेशे प्रदेश एवास्ति, तथापि 'देशोऽवयवः' इत्यनन्तरत्वेनावयवमात्रस्यैव विवक्षितत्वात् , निरंशतायाश्च तत्र सत्या अपि अविवक्षितत्वाद् ‘धर्मास्तिकायस्य देशः' इत्युक्तम् । प्रदेशस्तु निरुपचरित एवास्तीत्यत उच्यते-धम्मस्थिकायस्स पदेसे ति। एवमधम्मस्थिकायस्स वित्ति ‘नो अधम्मत्थिकाए, अधम्मत्थिकायस्स देसे, अधम्मत्थिकायस्स पदेसे' इत्येवमधर्मास्तिकायसूत्रं वाच्यमित्यर्थः॥ १. भरूवी दुविहा जे० । अत्र मूलस्थपाठव्याख्येत्थम् -"अद्धासमओ नत्थि, अरूवी चउम्विह त्ति ऊर्ध्वलोकेऽद्धासमयो नास्तीति अरूपिणश्चतुर्विधा धर्मास्तिकायदेशादय ऊर्ध्वलोकस्यैकत्राकाशप्रदेशे सम्भवन्तीति" अवृ०॥ २. जाव अणंत जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy