SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सु०२-६] सिवरण्णो दिसापोक्खियतावसपव्वजागहणसंकप्पो ५१७ वाणपत्था तावसा भवंति, तं जहा—होत्तिया पोत्तिया जहा उवैवातिए जाव कट्ठसोल्लियं पिव अप्पाणं करेमाणा विहरति । तत्थ णं जे ते दिसापोक्खिय १. “वाणपत्थ त्ति बने भवा वानी, प्रस्थानं प्रस्था-अवस्थितिः, वानी प्रस्था येषां ते वानप्रस्थाः। अथवा 'ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा' इति चत्वारो लोकप्रतीता आश्रमाः, एतेषां च तृतीयाश्रमवर्तिनो वानप्रस्थाः" अवृ०॥ २. “होत्तिय त्ति अग्निहोत्रिकाः" अवृ० ॥ ३. “पोत्तिय त्ति वस्त्रधारिणः, 'सोत्तिय' त्ति क्वचित् पाठः, तत्राप्ययमेवार्थः" अवृ० । “अभिधानचिन्तामणिकोशे-'श्रोत्रियः छन्दसः। छन्दः अधीते श्रोत्रियः। छन्दः अधीते श्रोत्रश्च वा ।।१।१७३। इति इयः श्रोत्रआदेशश्च'।” सम्पादकः। 'पोत्तिया' इत्यनन्तरं मुद्रिते लिखितप्रत्यन्तरे चापि प्रक्षिप्तोऽयमधिक: सन्दर्भोऽस्ति_“कोत्तिया जन्नई सड्ढई थालई हुंबउट्ठा ('जं च उट्ठा' इति मु०) दंतुक्खलिया उम्मजया सम्मज्जगा निमजगा संपक्खाला उद्धकंडूयगा अहोकंड्यगा दाहिणकूलगा उत्तरकूलगा संखधमया कूलधमगा मियलुद्धा हत्थितावसा जलाभिसेयकठिणगाया (°णगत्ता' प्रत्य०) अंबुवासिणो वाउवासिणो जलवासिणो सेवालवासिणो ('चेलवासिणो' इति मु०) अंबुभक्खिणो वायु('वाय' मु०)भक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा पत्ताहारा तयाहारा (एतत् पदं मुद्रिते नास्ति) पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूल('कंदमूल' इति प्रत्यन्तरे नास्ति)पंडुपत्तपुप्फफलाहारा उदंडा रुक्खमूलिया मंडलिया (एतत् पदं मुद्रिते नास्ति) वाल('पल'प्रत्य०)वासिणो वक्तवासिणो (एतत् पदं प्रत्यन्तरे नास्ति) दिसापोक्खिया आयावणाहिं पंचग्गितावेडिं इंगालसोल्लियं पिव कंडुसोल्लियं पिव कट्ठसोल्लियं पिव अप्पाणं जाव (एतत् पदं प्रत्यन्तरे न) करेमाणा विहरति"। जे. प्रतावयं प्रक्षिप्तः सन्दर्भ ईदगस्ति-"कोत्तिया जण्णई सड्ढई थालई उंबउट्ठा दंतुक्खलिया ओवजया उद्धकंडूयगा अहोकंडूयगा दाहिणकूलगा उत्तरकूलगा कूलधमया मिगलुद्धया हत्थितावसा जलाभिसेयकिणीणग(गा)या अंबुवासिणो दिसापक्खियतावसा"। एतत्प्रक्षिप्तसन्दर्भानन्तरं जे० प्रतौ मुद्रिते लिखितप्रत्यन्तरे च ‘जहा उववाइए जाव कट्ठसोल्लियं पिव अप्पाणं करेमाणा विहरति' इति मूलवाचनागतः पाठोऽपि विद्यते॥ ४. दृश्यतां औपपातिकसूत्रम् , ५०९०, सू० ३८, आगमोदय० । “जहा उववाइए इत्येतस्मादतिदेशादिदं दृश्यम्-कोत्तिया जन्नई सड्ढई थालई हुंबउठा दंतुक्खलिया उम्मज्जगा सम्मजगा निमजगा संपक्खाला दक्खिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मिगलुद्धया हत्थितावसा उइंडगा दिसापोक्खिणो वक्तवासिणो चेलवासिणो ('वेलवा' इति अपा० औपपातिकवृत्तावपि पाठान्तरम् ) जलवासिणो रुक्खमूलिया अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंद-मूल-तय-पत्त-पुप्फ-फलाहारा जलाभिसेयकढिणगाया ('कढिणगायभूया' अवृपा० औपपातिकवृत्तावपि पा०) आयावणाहिं पंचम्गितावेहिं इंगालसोल्लियं कंदुसो. ल्लियं ति। तत्र 'कोत्तियत्ति भूमिशायिनः। 'जन्नइ'त्ति यज्ञयाजिनः। 'सड्ढइत्ति श्राद्धाः। 'थालइ'त्ति गृहीतभाण्डाः। 'हुंबउट्ट 'त्ति कुण्डिकाश्रमणाः। ‘दंतुक्खलिय'त्ति फलभोजिनः। 'उम्मजगत्ति उन्मजनमात्रेण ये स्नान्ति। 'सम्मजग'त्ति उन्मजनस्यैवासकृत्करणेन ये स्नान्ति । 'निमज्जग' ति स्नानार्थ निममा एव ये क्षणं तिष्ठन्ति । 'संपक्खाल 'त्ति मृत्तिकादिघर्षणपूर्वकं येऽमें क्षालयन्ति। 'दक्षिणकूलग'त्ति थैर्गङ्गाया दक्षिणकूल एव वस्तव्यम्। 'उत्तरकूलग'त्ति उक्तविपरीताः। 'संखधमग' त्ति शङ्ख मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति। 'कूलधमग'त्ति ये कूले स्थित्वा शब्दं कृत्वा भुञ्जते। 'मियलुद्धय'त्ति प्रतीता एव । 'हत्थितावस'वि. २/३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy