________________
सु० ६-७] चउवीसइदंडगेसु समाहाराइदारपरूवणं जधा नेरइया तो भाणियव्वा। नवरं कम्म-वण्ण-लेसाओ परित्थल्लेयवाओपुव्वोवैवन्नगा महाकम्मतरागा, अविसुद्धर्वण्णतरागा, अविसुद्धलेसतरागा। पच्छोववन्नगा पसत्था। सेसं तहेव।
[२] एवं जाँव थणियकुमारा। ७. [१] पुढविकाइयाणं आहार-कम्म-वण्ण-लेसा जहा नेरइयाणं। ५
[२] पुढविक्काइया णं भंते! सव्वे समवेदणा ? हंती, समवेयणा। से केण टेणं ? गोयमा! पुढविकाइया सव्वे असण्णी असण्णिभूतं अणिदौए वेयणं ... वेदेति। से तेणटेणं"।
[३] पुढविक्काइया णं भंते! समकिरिया ? हंता, समकिरिया। से केणद्वेणं १ गोयमा ! पुढविक्काइया सव्वे माईमिच्छादिट्ठी, ताणं नेयतियाओ पंच १०
१. पूर्वमस्योद्देशकस्यारम्भे नैरयिकाणां विषये 'समाहारा' इत्यादि निरूपणं समागतमेव, द्रष्टव्यं स०५॥ २. परिवण्णेयब्वामओ एवं जाव थणियकमाराणं। ७. पढविकाया णं भंते ! आहार ला० । अत्र मूलपाठस्य 'परित्यल्लेयव्वाओ' पदस्य अयमर्थः-'परित्थल्लेयव्वाओ' पर्यस्तयितव्याःविपरिवर्तनीयाः, अर्थात् यथा-'ये नैरयिकाः पूर्वोपपन्नकाः ते अल्पकर्मतराः' इत्यादिकं यद् निरूपितम् तद् अत्र असुरकुमाराणां प्रकरणे विपरीतं भावनीयम् , यथा-असुरकुमाराः पूर्वोपपन्नकाः ते महाकर्मतराः इत्येवं विपर्यस्तीकृत्य सर्व ज्ञेयम् । एवमेव वर्णलेश्यापेक्षयाऽपि विपरीतं बोध्यम् ॥ ३. वाओ । ७. पुढवि ला २॥ ४. °ववन्नामलों० ॥ ५.म्मतरा अ° लो० ॥ ६. वन्नतरा भविसुद्धलेसतरा। पलों०॥ ७. °वना पलों०॥८. 'जाव' पदेन असुरकुमारवत् 'नागकुमारा सुवण्णकुमारा विज्जुकुमारा अग्गिकुमारा दीवकुमारा उदधिकुमारा, दिकुमारा वायुकुमारा य' भावनीयाः॥ ९. °विकाइ ल० ला० । लिखितासु पुस्तिकासु 'विकाई' अथवा 'विक्काइ' इति रूपद्वयमपि दृश्यते ॥ १०.हंता, सव्वे सम° ला०॥ ११. लिखितप्रतिपुस्तके ‘से केण?णं' स्थाने ‘से केणं' इत्येवं संक्षिप्तः पाठः बहुस्थलेषु। एवमेव ‘से तेणटेणं' स्थाने बहुस्थलेषु ‘से तेणं' इत्यपि पाठः, क्वचित् क्वचित् ‘से एएणतुणं' इत्यपि दृश्यते॥ १२. असन्नीभूया आणिंदए चेयणं ला०॥ १३. °ण्णिभूमा असण्णियाए वेयणं ला २॥ १४. अयं निदा वा अनिदाशब्दः वेदनाया विशेषणीभूतः। 'निदा' 'अनिदा' पदयोः स्वरूपमेवम्-" नितरां निश्चितं वा सम्यग् दीयते चित्तम् अस्याम् इति निदा-(बहुलाधिकारात् उपसर्गात् आतः ['उपसर्गात् अः' इति मलयगिरिशब्दा० कृदन्ते पञ्च० पा०। सू०६५] अधिकरणे घञ्)-सामान्येन चित्तवती सम्यग विवेकवती वा इत्यर्थः। इतरा तु अनिदा-चित्तविकला सम्यग्विवेकविकला वा" प्रज्ञापनावृत्तिपत्र० ५५७ । "असण्णिभूयं ति असंज्ञिभूताम्-असंज्ञिनां या जायते ताम् , एतदेव व्यनक्ति-अणिदाए त्ति अनिर्धारणया वेदना वेदयन्ति-वेदनामनुभवन्तोऽपि न...मिथ्यादृष्टित्वात् अवगच्छन्ति विमनस्कत्वाद वा मत्त-मर्छितादिवत् इति भावना"-अवृ० पत्र ४४॥ १५. अत्र 'गोयमा! पुढविकाइया णं सव्वे समवेयणा' इति योज्यम् ॥ १६. मायामि ला १॥ १७. 'ट्ठी ते णं निययामो पंच ला० ॥ १८. ताणं णितियाभो ला २ । ताणं णियइयाओ लो० ॥
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org