SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ १६ ५ वियाहपण्णत्तिसुत्तं [स० १ उ० २ अत्थेगइयं नो वेदेति ? गोयमा ! उदिण्णं वेदेति', अणुदिण्णं नो वेदेति, से तेणद्वेणं एवं वुञ्चति – अत्थेगइयं वेदेति, अत्थेगइयं नो वेदति । एवं चउव्वीसदंडणं जाव माणिए । १० ३. जीवा णं भंते सयंकडं दुक्खं वेदेंति ? गोयमा ! अत्थेगइयं वेदेंति, अत्थेगइयं णो वेदेति । से केणट्टेणं ? गोयमा ! उदिष्णं वेदेंति, नो अणुदिण्णं वेदेंति, से तेणद्वेणं एवं जांव वेमाणिया । . [सु. ४. जीवं पडुच्च एगत्त-पुहत्तेणं आउयवेदणपरूवणं ] ४. जीवे णं भंते! सयंकंडं आउयं वेदेति ? गोयमा ! अत्थगेइयं वेदेति ० जधा दुक्खेणं दो दंडगा तहा आउएण वि दो दंडगा एगत्तै - पोहत्तिया; एगत्तेणं tadमाणिया, हत्तेण वि तव । [सु. ५-११. चउवीसदंडएस समाहाराइसत्तदार परूवणं ] ५. [१] नेरइया णं भंते! सव्वे समाहारा, सव्वे समसरीरा, सव्वे समुस्सास-नीसास ? गोयमा ! नो ईट्टे समट्ठे । से केणट्टेणं भंते! एवं बुच्चति - नेरइया नो सव्वे समाहारा, नो सव्वे समसरीरा, नो सव्वे समुस्सास - निस्सासा ? १५ गोयमा ! नेरइया दुविहा पण्णत्ता । तं जहा - महासरीरा य अप्पसरीरा य । तत्थ णं ̈जे ते मँहासरीरा ते बहुतराए पोग्गले आहारेंति, बहुतराए पोग्गले परिणामेंति, बहुतेरीए पोले उस्ससंति, बहुतराए पोग्गले" नीससंति, अभिक्खणं १. °ति नो अणुदिनं वेदेइ ला १ । °ति नो अणुदियं वेदेति ला २ । २. से एएणट्टेणं लों० ॥ ३. टेणं एवं जाव वैमाणिए ला १-२ ॥ ४. वेमाणिया लों० ॥ ५. अत्थेगईए नो वेदेति । से ला० ॥ ६ °ति एवं जाव वेमा'ला १ ॥ ७. अणुदिनं, से एएणट्टेणं लों० ॥ ८. °ति एवं जाव वेमाणिया ला २ ॥ ९. 'जाव' पदेन नैरयिकाद् आरभ्य 'वैमानिक ' पर्यन्ताः चतुर्विंशतिर्दण्डका वेदितव्याः ॥ १०. कयं आलों० ॥ ११ त पुहत्तिया । ५. [१] नेरइया णं ला० । - वोहत्तिया । ५. [१] णेरड्या णंला १-२ त पुहत्तया । ५. [१] णेरड्या णं ला ३ । एकवचन बहुवचनयुक्ता इत्यर्थः ॥ १२. ' जाव ' शब्देन एतत्सर्वे वक्तव्यं चतुर्विंशतिदण्डकेषु योज्यम् ॥ १३. एतत् ' समाहारा' इत्यादिकं सर्वे निरूपणं प्रज्ञापनासूत्रे सप्तदशे लेश्यापदे प्रथमोद्देश सविस्तरं वर्तते । समाहारगा लों० ॥ १४. सा ? नो लों० ॥ १५. इत्थे समत्थे ला १ ॥ १६. “ तत्थ णं जे ते इत्यादि ये ते, इह 'ये' इत्येतावतैव अर्थसिद्धौ यत् 'ते' इति उच्यते तद् भाषामात्रमेव” अवॄ० ॥ १७. महस्सरी ला २ ॥ १८, २०, २२. बहुत्तरए ला ३, अस्यां प्रत 'बहुत्तर ए ' स्थाने 'बहुतराए' इति संशोधितम् ॥ १९. “ परिणामश्च अपृष्टोऽपि आहार कार्यम् इति कृत्वा उक्तः " अ० ॥ २१. गले णिस्ससंति, बला १ ॥ २३. ले उस्ससंति, भ° ला १ ॥ 6 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy