SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० १ उ०२ द्वितीयाओ पकरेति, तिव्वाणुभांगाओ मंदाणुभांगाओ पकरेति, बहुपएसग्गाओ अप्पपएसग्गाओ पकरेति, आउयं च णं कम्मं न बंधति, अस्सायावेयणिजं च णं कम्मं नो भुजो भुज्जो उचिणाति, अणाईयं च णं अणवदग्गं दीहमद्धं चाउरतं संसारकंतारं वीतीवयति । से तेणद्वेणं गोयमा ! एवं वुच्चइ-संवुडे अणगारे ५ सिज्झति जाव अंतं करेति । [सु. १२. असंजतजीवदेषगइपियारो, वाणमंतरदेषलोगसरूपं च १२.[१] जीवे णं भंते ! असंजते अविरते अप्पडिहयपञ्चक्खायपावकम्मे इतो चुए पेच्चा देवे सिया १ गोयमा! अत्थेगइए देवे सिया, अत्थगइए नो देवे सिया। से केणटेणं जाँव इतो चुए पेचा अत्थेगइए देवे सिया, अत्थेगइए नो देवे १० सिया? गोयमा! जे इमे जीवा गामाऽऽगर-नगर-निगम-रायहाणि-खेड-कंबड· मडंब-दोणमुह-पट्टणाऽऽसम-सन्निवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अंकामअण्हाणगसेय-जल-मल-पंकपरिदाहेणं अप्पतरो वा भुजतरो वा कालं अप्पाणं परिकिलेसंति, अप्पाणं परिकिलेसइत्ता कालमासे कालं किच्चा अन्नतरेखें वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति। [२] केरिसा णं भंते! तेसिं वाणमंतराणं देवाणं देवलोगा पण्णता ? गोयमा! से जहानामए 'ईंहं असोगवणे इ वा, सत्तवण्णवणे इ वा, चंपगवणे इ वा, चूतवणे इ वा, तिलगवणे इ वा, लउयवणे ति वाँ, णिग्गोहवणे इ वा, छत्तोववणे इ वा, असणवणे इ वा, सणवणे इ वा, अयसिवणे इ वा, कुसुंभवणे १-२. भावाओ मु०॥ ३. °वचिणेइ अ° ला २॥ ४. से एतेणटे ला ४॥ ५. एवं० संवुडे ला० ला २-३-४॥ ६. इतो चुतो पच्छा दे ला०॥ ७. गइया नो लो० ॥ ८. अत्र 'जीवे णं भंते! असंजते' प्रश्नवचनं योजनीयम् ॥ ९. कब्बड-दोणमुह-मडंब-पट्टणा लों० ला १-३-४॥ १०. अकामसीतातवदंसमसगअण्हाणग° लों० ला १-४॥ ११. “अप्पतरो वा भुज्जतरो वा कालं ति प्राकृतत्वेन विभक्तिविपरिणामात् अल्पतरं वा भूयस्तरं वा-बहुतरं कालं यावत् , 'वा' शब्दौ देवत्वं प्रति अल्प-इतरकालयोः समताभिधानाौँ” अवृ०॥ १२. परिकलेस्संति, परिकिलेसित्ता ला १॥ १३. सु वा वाणमंतरेसु वा दे ला ३॥ १४. इहं माणुस्सलोगम्मि असो ला० ला १-२-३। इहं मणुस्सलोये असो' ला ४॥ १५. “असोगवणे इ वा" इत्येतस्य 'अशोकवनमिति वा' तथा 'अशोकवने इव' इति द्वावौँ अवृत्तौ। एतदनुसारेण " सत्तवण्णवणे इ वा" इत्यादिपदानां कृत्तिव्याख्याऽवबोद्धव्या ॥ १६. सत्तिवण्ण° ला १-२॥ १७. वा छत्तोयवणे इ वा निग्गोहवणे इ वा असण° लों। वा छत्तोववणे ति वा असण' ला १॥ १८. "छत्तोहवणे इ वा प्रत्यन्तरे" ला १टि० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy