SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० १ उ०१ आयारंभा वि जांव नो अणारंभा। से तेणद्वेणं गोतमा ! एवं वुच्चइ-अत्थेगइया जीवा जोव अणारंभा। [सु. ८. चउवीसइदंडकेसु आरंभपरूवणा] ८ [१] नेरइया णं भंते! किं आयारंभा ? परारंभा १ तदुभयारंभा ? ५ अणारंभा ? गोतमा ! नेरइया आयारंभा वि जाँव नो अणारंभी। से केणट्टेणं ? गोयमा! अविरतिं पडुच्च । से तेणटेणं जॉब नो अणारंभा। [२-२०] एवं जावं असुरकुमारा वि, जावं पंचिंदियतिरिक्खजोणिया। [२१] मणुस्सा जधा जीवा। नवरं सिद्धविरहिता भाणियव्वा । [२२-२४] वाणमंतरा जावं वेमाणिया जघा नेरतिया। [सु. ९. सलेसेसु जीवेसु आरंभपरूषणा] ९. [१] सलेसा जघा ओहिया (सु. ७)। [२] किण्हलेस-नीललेस-काउलेसा जहा ओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियव्वा। तेउलेसा पम्हलेसा सुक्कलेसा जधा ओहिया जीवा (सु. ७), नवरं सिद्धा न भाणितव्वा । [सु. १०. भवं पडुच्च णाणाइपरूषणा] १०. [१] इहभविए भंते! नाणे ? परभविए नाणे १ तदुभयभविए नाणे? गोयमा ! इहभविए वि नाणे, परभविए वि नाणे, तदुभयभविए वि नाणे । १, ३. 'परारंभा वि तदुभयारंभा वि' इति योज्यम् ‘जाव' इत्यनेन ॥ २. 'जाव' पदेन 'आयारंभा वि. परारंभा वि. तदभयारंभा वि. नो अणारंभा। अत्थेगइया जीवा नो आयारंभा, नो परारंभा, नो तदुभयारंभा' इति योज्यम् ॥ ४. रंभा वि। ला १॥ ५.' आयारंभा वि. परारंभा वि, तदुभयारंभा वि' इति योज्यम् ॥ ६. एवं जाव पंचिंदियतिरिक्खजोणिया। [२१] मणुस्सा ला १-२-३॥ ७. 'असुरकुमारा णं भंते! किं आयारंभा' इत्यादि प्रश्न-प्रतिवचने योज्ये। एवमेव नागकुमारप्रभृतिस्तनितकुमारपर्यन्तः पाठो ज्ञेयः ॥ ८. अत्र पृथ्वीकायिक-अप्कायिकअग्निकायिक-वायुकायिक-वनस्पतिकायिकानाम् पञ्चानाम् स्थावराणां तथा द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियाणां त्रसानां सम्बन्धेऽपि पूर्ववत् प्रश्न-प्रतिवचने ज्ञेये ॥ ९. ज्योतिष्कदेवविषयेऽपि एवमेव प्रश्न-प्रतिवचने योज्ये ॥ १०. °सस्स नीललेसस्स काउलेसस्स जहा ला० ला १-२-३ अवृ०॥ ११. °लेसस्स पम्हलेसस्स सुक्कलेसस्स जहा ओ ला० ला १-२.३ अव० ॥ - १२. भतभविए? गो ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy