SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ वियाहपतिसुतं [ स० १३० १ लोगप्पदीवे लोगपज्जोयगरे अभयदये चक्खुदये मग्गदये सरणदये धम्मदेसए धम्मसारही धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवर नाण - दंसणधरे वियट्टछउमे जिणे जीवए बुद्धे बोहए मुँत्ते मोयए सव्वण्णू सव्र्व्वदरिसी सिवमय लमरुजमणं तमखयमव्वाबीहं 'सिद्धिगति 'नामधेयं ठाणं संपाविउकामे जावं समोसरणं । पैरिसा ५ निग्गया । धम्मो कहिओ । परिसा पडिगया । २ [३] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती नामं अणगारे गोयँमसगोते णं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसभनारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महांतवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्त१० विपुलतेयैलेसे चउदसपुत्री चउनाणोवगए सव्वक्खरसन्निवाती समणस्स भगवतो महावीरस्स अदुरसामंते उड्ढं जाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसाँ अप्पाणं भावेमाणे विहरइ । [४] तए णं से भगवं गोयमे जायसड्ढे जायसंसए जायकोर्जेहले, उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नक्कोऊँहले, संजायसड्ढे संजाय संसए संजायको ऊहल्ले, १५ समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकोऊँहले उट्ठाए उट्ठेति, उट्ठाए उट्ठेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिखुत्तो याहिणपया हिणं कॅरेति, तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति, "" १. धम्मदये धम्मसा ला२ अनुपा० । धम्मदये धम्मदेसर धम्मसा° लों० ला ० ला१-३॥ २. जाणए अ० मु० ला २ ॥ ३. मुक्के मो° ला० ला ३ ॥ ४-१ 'एतच्च पदद्वयं क्वचिन्न दृश्यते " इति अ० ॥ ६. 'व्वदंसी ला २ ॥ ७. मरुगमक्खयमणंतमव्वा लों० ॥ ८. 'क्वइमन्दा ला० ला ३ ॥ ९. बा अउ सिद्धि' ला०ला ३ । 'बाहमपुणरावतयं सिद्धि' ला १ मु० ॥ १०. ' जाव' पदेन अत्र समग्रो महावीर भगवद्वर्णकः उववाइअसूत्रस्थदशमसूत्र गतवर्णकवद् वाच्यः ॥ ११. अत्रापि भगवतः श्रमणश्रमणी - समवसरण धर्मश्रवणागत देवदेवीप्रभृतिकानां वर्णकः उववाइअसूत्रस्य सूत्र १४ - २७ वद् अनुसन्धेयः ॥ १२. गोयमे गोत्तेणं लों० । गोयमगोत्ते णं ला० ला १-२-३ ॥ १३. तवे घोरतवे उराले ला० ला ३ ॥ १४. 'उच्छूढसरीरसंखित्तविपुलतेयले से' इति मूलटीकासम्मत पाठनिर्देशो ऽभयदेवीयवृत्तौ ॥ १५. तेउलेसे ला०ला ३ ॥ १६. से चोड्स' लों० ला० ला २-३ ॥ १७. " तवसा अनशनादिना, 'च 'शब्दः समुच्चयार्थो लुप्तः अत्र द्रष्टव्यः " अवृ० । अतः ' तवसा य' इति पाठः अत्र बोध्यः ॥ १८- २०. कोउह' ला २ ॥ २१. तिखुत्तो ला० ला ३ ॥ २२. करेति, २ तवं मु० । करेति वदति णर्मसंति, २ त्ता नच्चा ला० ला ३ ॥ I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy