SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ सु० ७८-८६ ] जमालिहल पव्वज्जा भगवंताऽणणुमईए विहरणं च पडसाडएणं आभरण-मल्लालंकारं पंडिच्छति, पडिच्छिता होर- वारि जाव विणिम्मुयमाणी विणिम्मुयमाणी जमालिं खत्तियकुमारं एवं वयासी - ' घडियव्वं जाया !, जयव्वं जाया !, परक्कमियव्वं जाया !, अस्सिं च णं अट्ठे णो पमायेतव्त्रं ' ति कट्टु जमालिस्स खत्तियकुमारस्स अम्मा- पियरो समणं भगवं महावीरं वंदंति णमंसंति, वंदित्ता णमंसिता, जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । ८२. तणं से जमाली खत्तियकुमारे सयमेव पंचमुट्ठियं लोयं करेति, करिता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता एवं जहा उसभदत्तो (सु. १६) तहेव पव्वइओ, नवरं पंचहिं पुरिससएहिं सद्धिं तव सव्वं जाव सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ, सामाइयमाइयाइं एक्कारस अंगाई अहिज्जेता बहूहिं चउत्थ छट्ठ-ऽट्ठम जाव मासमासखमणेहिं विचितेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ । 1 [सु. ८३ - ८७. भगवंताणुमह उवेहगस्स जमालिस्स जणवयविहरणं ] ८३. तए णं से जमाली अणगारे अन्नया कयाई जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नमंसित्ता एवं वयासी - इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए १५ समाणे पंचहि अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरित्तए । ८४. तए णं से समणे भगवं महावीरे जमालिस्स अणगारस्स एयम आढाइ, णो परिजाणाइ, तुसिणीए संचिवइ । ८६. तए णं समणे भगवं महावीरे जमालिस्स अणगारस्स दोचं पि तच्च पियम णो आढाइ जाव तुसिणीए संचिवइ । ८५. तणं से जमाली अणगारे समणं भगवं महावीरं दोच्चं पि तच्चं पि एवं वयासी - इच्छामि णं भंते! तुब्भेहिं अन्भगुण्णाए समाणे पंचहिं २० अणगारसहिं सद्धिं जाव विहरित्तए । १. " हारवारि इह 'यावत्' करणात् इदं दृश्यम् — धारा सिंदुवार - च्छिन्नमुत्तावलिपयासाइं अंसूणि त्ति" अवृ० ॥ २. “एवं जहा उसभदत्तो त्ति इत्यनेन यत् सूचितं तदिदम् — तेणामेव उवागच्छइ, उबागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, २ वंदइ नमंसइ, वंदित्ता नमंसित्ता एवं वयासी- आलित्ते णं भंते! लोए इत्यादि, व्याख्यातं चेदं प्रागिति” अवृ० ॥ ४७५ Jain Education International १० For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy