SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ सु० ५८-६७] जमालिपवजागहणस्स वित्थरओ वण्णणं ६२. तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मधाई ण्हाया जाव सरीरा रयहरणं च पडिग्गहं च गहाय सीयं अणुप्पदाहिणीकरेमाणी सीयं दुरूहइ, सीयं दुरूहित्ता जमालिस्स खत्तियकुमारस्स वामे पासे भद्दासणवरंसि सन्निसण्णा । ६३. तए णं तस्स जमालिस्स खत्तियकुमारस्स पिट्ठओ एगा वरतरुणी सिंगारागारचारुवेसा संगय-गय जीव रूवजोव्वणविलासकलियों सुंदरथण० ५ हिम-रयत-कुमुद-कुंदेंदुप्पगासं सकोरेंटमल्लदामं धवलं आयवत्तं गहाय सलील ओधरेमाणी ओधरेमाणी चिट्ठति । ६४. तए णं तस्स जमालिस्स उभयोपासिं दुवे वरतरुणीओ सिंगारागारचारु जाव कलियाओ नाणामणि-कणग-रयण-विमलमहरिहतवणिज्जुज्जलविचित्तदंडाओ चिल्लियाँओ संखंक कुंदेंदु-दगरयअमयमहियफेणपुंजसन्निकासाओ चोम- १० राओ गहाय सलील वीयमाणीओ वीयमाणीओ चिट्ठति । ६५. तए णं तस्स जमालिस्स खत्तियकुमारस्स उत्तरपुरस्थिमेणं एगा वरतरुणी सिंगारागार जावं कलिया सेयं रयतामयं विमलसलिलपुण्णं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठइ । ६६. तए णं तस्स जमालिस्स खत्तियकुमारस्स दाहिणपुरत्थिमेणं एगा १५ वरतरुणी सिंगारागार जावं कलिया चित्तं कणगदंडं तालयंट गहाय चिट्ठति । ६७. तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ, कोडुबियपुरिसे सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! सरिसयं सरितयं सरिन्वयं सरिसलावण्ण-रूव-जोव्वणगुणोववेयं एगाभरणवसणगहियनिजोयं कोडुबियवरतरुणसहस्सं सद्दावेह। .. “यावस्करणादेवं दृश्यम्-संगय-गय हसिय-भणिय-चिट्ठिय-विलास-संलावुल्लावनिउणजुत्तोवयारकुसला" अवृ०॥ २. °या सरदव्भ-हिम-रयत ला १॥ ३. " सुंदरथण इत्यनेन 'सुंदरथणजहण-वयण-कर-चरण-णयण-लायण्णरूव-जोव्वणगुणोववेय' त्ति सूचितम्" अवृ०॥ ४. सलीलं उवरि धारेमाणी २ चिट्ठति मु०॥ ५. “अथात्र कनक-तपनीययोः को विशेषः ? उच्यते-कनक पीतम् , तपनीयं रक्तमिति" अधु० ॥ ६. °त्तचित्तदं मु० ॥ ७. °याओ वनियाओ सं° ला १ । "चिल्लियाओ त्ति दीप्यमाने, ‘लीने' इत्येके अवृ०॥ ८. °णपुनपुंज° मु०॥ ९. “यद्यपि 'चामर' शब्दः नपुंसकलिङ्गो रूढः तथाऽपीह स्त्रीलिङ्गतया निर्दिष्टः तथैव क्वचिद् रूढत्वादिति" अवृ० । अत्र “लिङ्गम् अतन्त्रम्" ८।४।४४५। सूत्रं दृश्यम्। चमरो, चामरो ८११६७। सूत्रे 'चामर' शब्दः पुंस्यपि निर्दिष्टः॥ १०. दृश्यतां सूत्र ६३ गत 'जाव' शब्दोपरिगता टिप्पणी ॥ ११. तालवेंट मु. प्रत्य० ॥ १२. “निर्योगः-परिकरः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy