SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ सु०३९-४३] जमालिअहियारो दूसे य विउलधणकणग० जाव संतसारसावएजे अलाहि जाव आसत्तमाओ कुलवंसाओ पैकामं दातुं, पैकामं भोत्तुं, पकामं परिभाएउं, तं अणुहोहि ताव जाया ! विउले माणुस्सए इड्ढिसकारसमुदए, तो पच्छा अणुहूयकल्लाणे वड्ढिय कुलवंसतंतु जाव पव्वइहिसि। ४२. तए णं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयासी-तहा ५ विणं तं अम्म! ताओ ! जं णं तुब्भे ममं एवं वदह-'इमे य ते जाया ! अजग-पजग० जाव पव्वइहिसि' एवं खलु अम्म ! ताओ! हिरण्णे य सुवण्णे य जाव सावएजे अग्गिसाहिए चोरसाहिए रायसाहिए मच्चुसाहिए दाइयसाहिए अग्गिसामन्ने जाव दाइयसामन्ने अधुवे अणितिए असासए पुट्विं वा पच्छा वा अवस्सविप्पजहियव्वे भविस्सइ, से केस णं जाणइ० तं चेव जाव १० पव्वइत्तए। ४३. तए णं तं जमालिं खत्तियकुमारं अम्म-ताओ जाहे नो संचाएंति विसयाणुलोमाहिं बहूर्हि आघवणाहि य पण्णवणाहि य सन्नवणाहि य विण्णवणाहि य आघवित्तए वा पण्णवित्तए वा सन्नवित्तए वा विण्णवित्तए वा ताहे विसयपडिकूलाहिं संजमभयुग्वेवणकरीहिं पण्णवणाहिं पण्णवेमाणा एवं वयासीएवं खलु जाया! निग्गंथे पावयणे सच्चे अणुत्तरे केवले जहा आवस्सए जाव सव्वदुक्खाणमंत करेंति, अँहीव एंगंतदिट्ठीए, खुरो इव एंगंतधाराए, लोहमया जवा चावेयव्वा, वालुयाकवले इव निरस्साए, गंगा वा महानदी पडिसोयगमणयाए, महासमुद्दे वा भुजाहिं दुत्तरे, तिक्खं कमियव्वं, गरुयं लंबेयव्वं, असिधारगं वतं चरियव्वं, नो खलु कप्पइ जाया! समणाणं निग्गंथाणं आहाकम्मिए २० १."यावत्करणादिदं दृश्यम्-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयणमाइए ति" अवृ०॥ २. “जाव त्ति यत्परिमाणम्" अवृ०॥ ३. पगामं ला १॥ ४. अनियए ला १॥ ५. युव्वेयणकराहिं मु०॥ ६. “एवं चेदं तत्र सूत्रम्-पडिपुण्णे... नेयाउए...संसुद्धे... सल्लगत्तणे,...सिद्धिमग्गे...मुत्तिमग्गे...निजाणमग्गे...निव्वाणमग्गे... अवितहे... अविसंधि... सव्वदुक्खप्पहीणमग्गे... एत्थं ठिया जीवा सिझंति, बुझंति, मुच्चंति, परिनिव्वायंति" अवृ०॥ ७. “अहीव एगंतदिट्ठीए अहेरिव एकान्तः-निश्चयो यस्याः सा दृष्टिः-बुद्धिर्यस्मिन् निर्ग्रन्थप्रवचने चारित्रपालनं प्रति तदेकान्तदृष्टिकम् । अहिपक्षे आमिषग्रहणैकतानतालक्षणा एकान्ताएकनिश्चया दृष्टि:-दृग यस्य सः एकान्तदृष्टिकः" अव०॥८. निर्ग्रन्थप्रवचनस्य विशेषणमिदम॥ ९. 'निर्ग्रन्थप्रवचनं महाभयकरम्' इत्येतस्योपमार्थे इदम् ॥ १०. भाषायाम् 'लोढाना चणा चाववा' इति प्रसिद्धम् ॥ ११. निस्साए मु०॥ १२. “ तीक्ष्णं-खङ्गादि" अवृ०॥ १३. “गुरुक-महाशिलादिकम् लम्बथितव्यम्-अवलम्बनीयम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy