SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ सु० ३४-३८] जमालिअहियारो ३६. तए णं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयासीतहा वि णं तं अम्म! ताओ! जं णं तुन्भे मम एवं वदह 'तुमं सि णं जाया! अहं एगे पुत्ते इढे कंते तं चेव जाव पव्वइहिसि', एवं खलु अम्म! ताओ ! माणुस्सए भवे अणेगजाइ-जरा-मरण-रोग-सारीर-माणसपकामदुक्खवेयण-वसणसतोवद्दवाभिभूए अधुवे अणितिए असासए संझब्भरागसरिसे जलबुब्बुदसमाणे ५ कुसग्गजलबिंदुसन्निभे सुविणगदंसणोवमे विज्जुलयाचंचले अणिच्चे सडण-पडणविद्धंसणधम्मे पुनि वा पच्छा वा अवस्सविप्पजहियव्वे भविस्सइ, से केस णं जाणइ अम्म ! ताओ ! के पुट्विं गमणयाए ? के पच्छा गमणयाए ? तं इच्छामि णं अम्म! ताओ ! तुब्भेहिं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए । ३७. तए णं तं जमालिं खत्तियकुमारं अम्मा-पियरो एवं वयासी-इमं च ते जाया ! सरीरगं पविसिट्ठरूवं लक्खण-वंजण-गुणोववेयं उत्तमबल-वीरियसत्तजुत्तं विण्णाणवियक्खणं ससोहग्गगुणसमुस्सियं अभिजायमहक्खमं विविहवाहिरोगरहियं निरुवहयउदत्तलट्ठपंचिंदियपहुं, पढमजोव्वणत्थं अणेगउत्तमगुणेहिं जुत्तं, तं अणुहोहि ताव जाव जाया ! नियगसरीररूवसोहग्गजोव्वणगुणे, तओ पच्छा १५ अणुभूयनियगसरीररूवसोभग्गजोव्वणगुणे अम्हेहिं कालगएहिं समाणेहिं परिणयवये वड्ढिय कुलवंसतंतुकजम्मि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिसि। ३८. तए णं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयासीतहा वि णं तं अम्म ! ताओ ! जं णं तुब्भे ममं एवं वदह 'इमं च णं ते जाया ! २० सरीरगं० तं चेव जाव पव्वइहिसि' एवं खलु अम्म ! ताओ! माणुस्सगं सरीरं दुक्खाययणं विविहवाहिसयसन्निकेतं अट्ठियकद्रुट्ठियं छिरा-ण्हारुजालओणद्धसंपिणद्धं मट्टियभंडं व दुब्बलं असुइसंकिलिटुं अणिट्ठवियसव्वकालसंठप्पयं जराकुणिम-जजरघरं व सडण-पडण-विद्धंसणधम्मं पुट्विं वा पच्छा वा अवस्स १. अनिए ला १। “अणितिए त्ति 'इति' शब्दः नियतरूपोपदर्शनपरः, ततश्च न विद्यते इतियंत्रासौ अनितिकः-अविद्यमाननियतस्वरूपः" अब० ॥ २. “से केस णं जाणइ त्ति अथ कोऽसौ जानाति" अवृ० ॥ ३. अम्मा ! ला १॥ ४. घयासि ला १॥ ५. “अभिजातं-कुलीनम् , महती क्षमा यत्र तत् तथा, ततः कर्मधारयः। अथवा अभिजातानां मध्ये महत्-पूज्यम्, क्षम-समर्थ च यत् तत् तथा" अवृ०॥६. अम्मा! ला १॥ ७. "जराकुणपश्च-जीर्णताप्रधानशबः, जर्जरगृहं च-जीर्णगेहम् , समाहारद्वन्द्वाद् जराकुणप-जर्जरगृहम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy