SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४४० वियाहपण्णत्तिसुत्तं [स०९ उ० ३२ पंकप्पभाए होजा। एवं एएणं कमेणं तियांसंजोगो चउक्कसंजोगो जाव संत्तगसंजोगो य जहा दसण्हं तहेव भाणियव्वो। पच्छिमो आलावगो सत्तसंजोगस्सअहवा संखेज्जा रयण०, संखेजा सक्कर०, जाव संखेज्जा अहेसत्तमाए होजा । ३३३७ । २७. असंखेजा भंते ! नेरइया नेरइयपवेसणए णं० पुच्छा। गंगेया ! रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होज्जा ७। __ अहवा एगे रयण०, असंखेजा सकरप्पभाए होजा। एवं यासंजोगो जाव सत्तगसंजोगो य जहा संखिजाणं भणिओ तहा असंखेजाण वि भाणियव्वो, नवरं असंखेजाओ अब्भहिओ भाणियव्वो, सेसं तं चेव जाव सत्तगसंजोगस्स १. पच्छिमो आलावगो-अहवा असंखेज्जा रयण० असंखेजा सकर० जाव असंखेजा अहेसत्तमाए होजा। १. “रत्नप्रभायां १, शर्कराप्रभायां १, वालुकाप्रभायां सङ्ख्याताः।" इत्यनेन क्रमेणाङ्काना परस्परं चालनेन त्रिकसंयोगे एकविंशतिर्विकल्पा भवन्ति । तैः सह नरकसप्तपदत्रिकसंयोगजन्यानां पञ्चत्रिंशतो विकल्पानां गुणने ७३५ भनाः त्रिकसांयोगिकाः॥ २. “रत्नप्रभायां १, शर्कराप्रभायां १, वालुकाप्रभायां १, पङ्कप्रभायां सङ्ख्याताः।" इत्यनेन क्रमेणाङ्कानां परस्परं चालनेन चतुष्कसंयोगे एकत्रिंशद् विकल्पा भवन्ति । तैः सह नरकसप्तपदचतुष्कसंयोगजन्यानां पञ्चत्रिंशतो विकल्पानां गुणने १०८५ भङ्गाश्चतुष्कसांयोगिकाः॥ ३. “रत्नप्रभायां १, शर्कराप्रभायां १, वालुकाप्रभायां १, पङ्कप्रभायां १, धूमप्रभायां सङ्ख्याताः।" इत्यनेन क्रमेणाङ्कानों परस्परं चालनेन पञ्चकसंयोगे एकचत्वारिंशदु विकल्पा भवन्ति। तैः सह नरकसप्तपदपञ्चकसंयोगजन्यानामेकविंशतेर्विकल्पानां गुणने ८६१ भनाः पञ्चसांयोगिकाः । “रत्नप्रभायां १, शर्कराप्रभायां १, वालुकाप्रभायां १, पङ्कप्रभायां १, धूमप्रभायां १, तमःप्रभायां सङ्ख्याताः।" इत्यनेन क्रमेणाङ्कानां परस्परं चालनेन षट्कसंयोगे एकपञ्चाशद् विकल्पा भवन्ति। तैः सह नरकसप्तपदषट्कसंयोगजन्यानां सप्तानां विकल्पानां गुणने ३५७ भनाः षट्कसायोगिकाः॥ ४. पूर्वोक्तप्रकारेण सप्तसायोगिका ६१ भङ्गा भवन्ति ।। ५. एवं सङ्ख्येयाना नरकप्रवेशनके एकसायोगिकाः ५, द्विकसांयोगिकाः २३१, त्रिकसांयोगिकाः ७३५, चतुष्कसायोगिकाः १०८५, पञ्चकसांयोगिकाः ८६१, षट्कसायोगिकाः ३५७, सप्तकसांयोगिकाश्च ६१ भङ्गाः, सर्वमिलने ३३३७ भङ्गाः ॥ ६. एते असंख्येयपदस्यैकसायोगिकाः सप्त भङ्गाः॥ ७. असंख्येयपदस्य द्विकादिसंयोगे वृत्तौ भङ्गानां या संख्या सूचिता सा एवम्-द्विकसं० २५२, त्रिकसं० ८०५, चतुष्कसं० ११९०, पञ्चकसं० ९४५, षट्कसं० ३९२, सप्तकसं० ६७। एवमसङ्खयेयानां नरकप्रवेशनके सर्वमिलने ३६५८ भङ्गाः ॥ Jain Education International For Private & Personal Use Only www.jainejbrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy