SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४०२ ५ १० १५ २० वियाहपण्णत्तिसुतं [स० ८ उ० १० [सु. ३७-४१. जीव - चउवीसदंडयजीव पदे सम्मि अहं कम्मपगडीणं अविभागपलिच्छेदावे ढणपरिवेढणवत्तव्या ] ३७. एगमेगस्स णं भंते! जीवस्स एगमेगे जीवपएसे णाणावर णिज्जस्स कम्मस्स केवइएहिं अविभागपलिच्छेदेहिं आवेढियपरिवेढिए सिया ? गोयमा ! सिय आवेढियपरिवेढिए, सिय नो आवेढियपरिवेढिए । जइ आवेढियपरिवेढिए नियमा अणतेहिं । ३८. एगमेगस्स णं भंते ! नेरइयस्स एगमेगे जीवपएसे णाणावरणिजस्स कम्मस्स केवइएहिं अविभागपलिच्छेदेहिं आवेढियपरिवेढिते ? गोयमा ! नियमा अणतेहिं । ३९. जहा नेरइयस्स एवं जाव वेमाणियस्स | नवरं मणूसस्स जहा जीवस्स । ४०. एगमेगस्स णं भंते ! जीवस्स एगमेगे जीवपए से दरिसणावरणिज्जस्स कम्मस्स केवतिएहिं० ? एवं जहेव नाणावरणिजस्स तहेव दंडगो भाणियव्वो जाव वेमाणियस्स । ४१. एवं जाव अंतराइयस्स भाणियव्वं, नवरं वेयणिज्जस्स ओउयस्स नामस्स गोयस्स, एएसिं चउण्ह वि कम्माणं मणूसस्स जहा नेरइयस्स तहा भाणियव्वं, सेसं तं चेव । [सु. ४२-४५. नाणावरणिजस्स दंसणावरणादीहिं सत्तर्हि कम्मपगडीहिं सहभाववत्तव्यया ] ४२. जस्स णं भंते! नाणावरणिज्जं तस्स दरिसणावर णिज्जं, जस्स दंसणावरणिज्जं तस्स नाणावरणिज्जं ? गोयमा ! जस्स णं नाणावरणिज्जं तस्स दंसणावर णिज्जं नियमा अत्थि, जस्स णं दरिसणावर णिज्जं तस्स वि नाणावर णिज्जं नियमा अत्थि । ४३. जस्स णं भंते! णाणावरणिज्जं तस्स वेयणिज्जं, जस्स वेयणिज्जं १. " आवेढियपरिवेढिए त्ति आवेष्टितपरिवेष्टितः - अत्यन्तं परिवेष्टित इत्यर्थः । आवेष्टय परिवेष्टित इति वा अ० । अत्र मुद्रितमूल-वृत्त्योः 'आवेढिए परिवेढिए' इति पाठः ॥ " २. आाउस्स ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy