SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ : वियाहपण्णत्तिसुतं [स०८ उ०९ [सु. १७. समुच्चयबंधपरूषणा] १७. से किं तं समुच्चयबंधे १ समुच्चयबंधे, जं णं अगड-तडाग-नदिदह-वावी-पुक्खरणी-दीहियाणं गुंजालियाणं सराणं सरपंतिआणं सरसरपंतियाणं बिलपंतियाणं देवकुल-संभा-पवा-थूम-खाइयाणं फरिहाणं पागार-ऽट्टालग-चरिय-दार५ गोपुर-तोरणाणं पासाय-घर-सरण-लेण-आवणाणं सिंघाडग-तिय-चउक्क-चच्चर चउम्मुह-महापहमादीणं छहा-चिक्खल्ल-सिलेससमुच्चएणं बंधे समुप्पजइ, जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं संखेनं कालं । से तं समुच्चयबंधे । [सु. १८-२०. साहणणाबंधस्स भेयजुयपरूषणा] १८. से किं तं साहणणाबंधे १ साहणणाबंधे दुविहे पन्नत्ते, तं जहा१० देससाहणणाबंधे य सव्वसाहणणाबंधे य। १९. से किं तं देससाहणणाबंधे १ देससाहणणाबंधे, जं णं संगडरह-जाण-जुग्ग-गिलि-थिल्लि-सीय-संदमाणिया-लोही-लोहँकडाह-कैडच्छुअ-आसणसयण-खंभ-भंडे-मत्त-उवगरणमाईणं देससाहणणाबंधे समुप्पज्जइ, जहन्नेणं अंतो मुहुत्तं, उक्कोसेणं संखेनं कालं। से तं देससाहणणाबंधे। १५ २०. से किं तं सव्वसाहणणाबंधे ? सव्वसाहणणाबंधे, से णं खीरोदग माईणं। से तं सव्वसाहणणाबंधे। से तं साहणणाबंधे। से तं अल्लियावणबंधे। १. °सभ-प्पव-थू ला १॥ २. °चउमुह ला १॥ ३. “सगड त्ति गन्त्री" अवृ० । भाषायाम्-छकडो, गाडं॥ ४. "रह त्ति स्यन्दनः" अवृ०॥ ५. “जाण त्ति यानम्लघुगन्त्री" अवृ०॥ ६. "जुग्ग त्ति युग्यम् , गोल्लविषयप्रसिद्ध द्विहस्तप्रमाणं वेदिकोपशोभितं जम्पानम्" अवृ०। 'सिंहलद्वीपे गोल्लनामकः प्रदेशः प्रसिद्धः' सम्पा०॥ ७. “गिल्लि त्ति हस्तिनः उपरि कोलरम् यत् मानुषं गिलतीव। थिलि त्ति अडपल्लाणम् । सीय त्ति शिविकाकूटाकारेण आच्छादितो जम्पानविशेषः" अवृ०॥ ८. "संदमाणिय त्ति पुरुषप्रमाणो जम्पानविशेषः" अवृ०। “स्पन्दमानरूपः-किञ्चिचलनात्मकः वाहनविशेषः, भाषायाम् यद् वाहनं 'म्यानो' नाम्ना प्रसिद्धम् तत् कदाचन एतत् सम्भवति" सम्पा०॥ ९. "लोहि त्ति मण्डकादिपचनभाजनम्" अवृ० । भाषायाम् ‘लोढी' नाम्ना प्रसिद्धम्-सम्पा०॥ १०. "लोहकडाह त्ति भाजनविशेष एव" अवृ० । “भाषायाम् 'लोढानी कडाई, नानी के मोटी' इति प्रसिद्धम्" सम्पा०॥ ११. “कडच्छुय त्ति परिवेषणभाजनम्" अवृ०, अत्र मुद्रितवृत्तौ कडुच्छुय त्ति इति पाठः। “भाषायाम् 'कडछो' अथवा 'कडछी' इति प्रसिद्धम्” सम्पा०॥ १२. “भंड त्ति मृण्मयभाजनम् । मत्त त्ति अमत्रम् , भाजनविशेषः । उवगरण त्ति नानाप्रकारं तदन्योपकरणम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy