SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ सु० २९-३९] अट्टविहाइबंधग-अबंधगाण परीसहसंखापरूवणाइ सीयपरीसहं वेदेति नो तं समयं उसिणपरीसहं वेदेइ, जं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेइ । जं समयं चरियापरीसहं वेदेइ नो तं समयं सेज्जापरीसहं वेदेति, जं समयं सेज्जापरीसहं वेदेइ नो तं समयं चरियापरीसहं वेदेइ। [सु. ३५-४५. उच्चत्त-खेत्तगमण-खेत्तावभासण-खेत्तुजावण-खेत्ततषण- ५ खेत्तभासणाई पडुच्च वित्थरओ जंबुद्दीषसरियवत्तव्यया] ३५. जंबुद्दीवे णं भंते! दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति, मज्झंतियमुहुत्तसि मूले य दूरे य दीसंति, अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ? हंता, गोयमा! जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य तं चेव जाव अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति । ३६. जंबुद्दीवे णं भंते ! दीवे सूरिया उग्गमणमुहुत्तंसि य मज्झंतियमुहुत्तंसि य, अत्थमणमुहुत्तंसि य सव्वत्थ समा उच्चत्तेणं १ हंता, गोयमा ! जंबुद्दीवे णं दीवे सूरिया उंग्गमण जाव उच्चत्तेणं । ३७. जइ णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि य मझंतियमुहुत्तंसि य अत्थमणमुहुत्तंसि जाव उच्चत्तेणं से केणं खाइ अटेणं १५ भंते ! एवं वुच्चइ 'जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसति जाव अत्थमणमुहुत्तंसि दूरे य मुले य दीसंति ?' गोयमा ! लेसापडिघाएणं उंग्गमणमुहुत्तंसि दूरे य मूले य दीसंति, लेसाभितावेणं ममंतियमुहुत्तंसि मुले य दूरे य दीसंति, लेस्सापडिघाएणं अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति, से तेणटेणं गोयमा! एवं वुच्चइ-जंबुद्दीवे णं दीवे सूरिया उग्गमण- २० मुहुत्तंसि दूरे य मूले य दीसति जाव अत्थमण जाव दीसंति । ३८. जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छंति, पडुप्पन्नं खेतं गच्छंति, अणागयं खेत्तं गच्छंति ? गोयमा ! णो तीयं खेतं गच्छंति, पडुप्पन्नं खेत्तं गच्छंति, णो अणागयं खेत्तं गच्छंति । ३९. जंबुद्दीवे णं दीवे सूरिया किं तीयं खेत्तं ओभासंति, पडुप्पन्नं २५ १. उग्गममाणला ॥२.सेएणट्रे° ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy