SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०८ उ०५ मणसा वयसा ३८; अहवा करेंतं नाणुजाणति मणसा कायसा ३९; अहवा करेंतं नाणुजाणइ वयसा कायसा ४० । एक्कविहं एगविहेणं पडिक्कममाणे न करेति मणसा ४१; अहवा न करेति वयसा ४२; अहवा न करेति कायसा ४३, अहवा न कारवेति मणसा ४४; अहवा न कारवेति वयसा ४५, अहवा न कारवेइ ५ कायसा ४६; अहवा करेंतं नाणुजाणइ मणसा ४७, अहवा करेंतं नाणुजाणति वयसा ४८; अहवा करत नाणुजाणइ कायसा ४९।। [३] पडुप्पन्नं संवरमाणे किं तिविहं तिविहेणं संवरेइ ? एवं जहा पडिक्कममाणेणं एगूणपण्णं भंगा भाणया एवं संवरमाणेण वि एगूणपण्णं भंगा भाणियव्वा। [४] अणागतं पच्चक्खमाणे किं तिविहं तिविहेणं पञ्चक्खाइ ? एवं ते चेव भंगा एगूणपण्णं भाणियव्वा जाव अहवा करेंतं नाणुजाणइ कायसा । ७. समणोवासगस्स णं भंते! पुवामेव थूलमुसावादे अपञ्चक्खाए भवइ, से णं भंते ! पच्छा पच्चाइक्खमाणे एवं जहा पाणाइवातस्स सीयोलं भंगसतं (१४७) भणितं तहा मुसावादस्स वि भाणियव्वं । ८. एवं अदिण्णादाणस्स वि। एवं थूलगस्स मेहुणस्स वि। थूलगस्स परिग्गहस्स वि जाव अहवा करेंतं नाणुजाणइ कायसा । [सु. ९. समणोषासग-आजीषियोवासगाणं भिन्नतानिदेसो] ९. एए खलु एरिसगा समणोवासगा भवंति, नो खलु एरिसगा औजीवियोवासगा भवंति। [सु. १०. आजीवियसमयपरूवणा] १० आँजीवियसमयस्स णं अयमढे पण्णत्ते-अक्खीणपडिभोइणो सव्वे सत्ता, से हंता छेत्ता भता लुंपित्ता विलंपित्ता उद्दवइत्ता आहारमाहारेति । १. एकवि ला १॥ २. सीतालं ला १॥ ३. “गोशालकशिष्यश्रावकाः ।" अवृ०॥ .. “आजीविकसमयः-गोशालकसिद्धान्तः, तस्य 'अयम?' त्ति इदमभिधेयम्" अवृ०॥ ५. “अक्खीणपरिभोइणो-अक्षीणम्-अक्षीणायुष्कमप्रासुकम् परिभुञ्जते इत्येवंशीला अक्षीणपरिभोजिनः अथवा इन्प्रत्ययस्य स्वार्थिकत्वात्. अक्षीणपरिभोगाः अनपगताहारभोगासकयः" अवृ०॥ ६. "हंत त्ति हत्वा लगुडादिना" अवृ०॥ ७. ओदव ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy