SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ . . वियाहपण्णत्तिसुत्तं [स०८ उ०२ . [सु. २. जातिआसीविसाणं चउभेयपरूषणा] . २. जातिआसीविसा णं भंते ! कतिविहा पण्णता १ गोयमा ! चउविहा पण्णत्ता, तं जहा-विच्छुयजातिआसीविसे, मंडुक्कजातिआसीविसे, उरगजातिआसीविसे, मणुस्सजातिआसीविसे । [सु. ३-६. विच्छुयआईणं चउण्डं जातिआसीविसाणं विसयपरूषणा] ३. विच्छुयजातिआसीविसस्स णं भंते ! केवतिए विसए पण्णत्ते ? गोयमा ! पभू णं विच्छयजातिआसीविसे अद्धभरहप्पमाणमेत्तं बोदिं विसेणं विसपरिगयं विसट्ठमाणिं पकरेत्तए । विसए से विसट्टयाए, नो चेव णं संपत्तीए करेंसु वा, करेंति वा, करिस्संति वा १। ४. मंडुक्कजातिआसीविसपुच्छा। गोयमा ! पभू णं मंडुक्कजातिआसीविसे भरहप्पमाणमत्तं बोंदि विसेणं विसपरिगयं० । सेसं तं चेव, नो चेव जाव करेस्संति वा २। ५. एवं उरगजातिआसीविसस्स वि, नवरं जंबुद्दीवप्पमाणमेत्तं बोदिं विसेणं विसपरिगयं०। सेसं तं चेव, नो चेव जाव करेस्संति वा ३। १५ ६. मणुस्सजातिआसीविसस्स वि एवं चेव, नवरं समयखेत्तप्पमाणमेत्तं बोदि विसेणं विसपरिगयं० । सेसं तं चेव जाव करेस्संति वा ४ । [सु. ७-१९. तिरिक्खजोणिय-मणुस्स-देवाणं तिण्हं कम्मआसीविसाणं वित्थरओ परूवणा] ७. जदि कम्मआसीविसे किं नेरइयकम्मआसीविसे, तिरिक्खजोणिय२०. कम्मआसीविसे, मणुस्सकम्मआसीविसे, देवकम्मासीविसे ? गोयमा ! नो नेरइयकम्मासीविसे, तिरिक्खजोणियकम्मासीविसे वि, मणुस्सकम्मासीविसे वि, देवकम्मासीविसे वि। ८. जदि तिरिक्खजोणियकम्मासीविसे किं एगिंदियतिरिक्खजोणियकम्मासीविसे ? जाव पंचिंदियतिरिक्खिजोणियकम्मासीविसे ? गोयमा! नो १. "करेंसु त्ति अकार्पः, वृश्चिका इति गम्यते । इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम् , एवं कुर्वन्ति करिष्यन्त्यपि; त्रिकालनिर्देशश्वामीषां त्रैकालिकत्वज्ञापनार्थम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy