SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णन्तिसुत्तं [स०७ उ०१० गुणसिलए चेतिए जेणेव समणे० एवं जहा नियंठुद्देसए (स० २ उ० ५ सु० २५ [१]) जाव भत्त-पाणं पडिदंसेति, भत्त-पाणं पडिदंसेता समणं भगवं महावीरं वंदति नमसति, वंदित्ता नमंसित्ता नच्चासन्ने जाव पज्जुवासति । [सु. ७-११. कालोदाइक्रयाए पंचत्थिकायसंबंधियषिविहपुच्छाए णातपुत्तकयं समाहाणं] ७. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था, कालोदाई य तं देसं हव्वमागए। ८. 'कालोदाई 'ति समणे भगवं महावीरे कालोदाइं एवं वदासी" से नूणं ते कालोदाई ! अन्नया कयाई एगयओ सहियाणं समुवागता१० णं सन्निविट्ठाणं तहेव (सु. ३) जाव से कहमेतं मन्ने एवं १ से नूणं कालोदाई ! अत्थे समढे १ हंता, अत्थि। तं सच्चे णं एसमढे कालोदाई !, अहं पंच अस्थिकाए पण्णवेमि, तं जहा-धम्मत्थिकायं जाव पोग्गलत्थिकायं । तत्थ णं अहं चत्तारि अत्थिकाए अँजीवकाए पण्णवेमि तहेव जाव एगं च णं अहं पोग्गलत्थिकायं रूविकायं पण्णवेमि"। ९. तए णं से कालोदाई समगं भगवं महावीरं एवं वदासी-एयंसि णं भंते ! धम्मत्थिकायंसि अधम्मस्थिकायसि आगासत्थिकायंसि अरूविकायंसि अजीवकायंसि चक्किया केइ आसइत्तए वा सइत्तए वा चिट्टित्तए वा निसीदित्तए वा तुयट्टित्तए वा ? णो इणढे समढे कालोदाई !। एगंसि णं पोग्गलत्थिकार्यसि रूविकायंसि अजीवकायंसि चक्किया केइ आसइत्तए वा सइत्तए वा जाव तुयट्टित्तए वा। १०. एयंसि णं भंते ! पोग्गलत्थिकायंसि रूविकायंसि अजीवकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजंति ? णो इणढे समढे कालोदाई ! । ११. एयंसि णं जीवत्थिकायंसि अरूविकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजति १ हंता, कजंति । १. समणे भगवं महावीरे० एवं मु०॥ २. “महाकहापडिवन्ने त्ति महाकथाप्रबन्धेन-महाजनस्य तत्त्वदेशनेन" अवृ०॥ ३. कदायी एगतओ ला १॥ ४. अज्जीव ला १। अजीवत्थिकाए अजीवतया पण्णवेमि मु० ॥ ५. ख्वका ला १॥ •६. पावकम्मफल° मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy