SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ सु० २०-२२ ] रहमुसल संगामस्स वित्थरओ वण्णणं जाव अधारणिज्जमिति कट्टु वरुणं नागनत्तुयं रहमुसलातो संगामातो पडिनिक्खममाणं पासति, पासित्ता तुरए निगिण्हति, तुरए निगिन्हित्ता जहा वरुणे नागनत्तुए जाव तुरए विसज्जेति, विसर्जित्ता दब्भसंथारगं दुरुर्हति, दब्भसंथारगं दुरुहित्ता पुरत्थाभिमुद्दे जाव अंजलिं कट्टु एवं वदासी - जाई णं भंते ! मम पियबालवयंसस्स वरुणस्स नागनतु यस्स सीलाई वताइं गुणाई वेरमणाई पच्चक्खाणपोसहोववासाई ५ ताई णं ममं पि भवंतु त्ति कट्टु सन्नाहपट्टे मुयइ, सन्नाहपट्टं मुइत्ता सलुद्धरणं करेति, सलुद्धरणं करेत्ता आणुपुव्वी कालगते । "" “ [१३] तए णं तं वरुणं नागणत्तुयं कालगयं जाणित्ता अहासन्निहितेहिं वाणमंतरेहिं देवेहिं दिव्वे सुरभिगंधोदगवासे वुट्टे, दसवण्णे कुसुमे निवाडिए, दिव्वे य गीयगंधव्वनिनादे कते यावि होत्था । " [१४] तए णं तस्स वरुणस्स नागनत्तुयस्स तं दिव्वं देविड्ढि दिव्वं देवजुई दिव्वं देवाणुभागं सुणित्ता य पासित्ता य बहुजणो अन्नमन्नस्स एवमाइ - क्खइ जाव पैरूवेति—एवं खलु देवाणुप्पिया ! बहवे मणुस्सा जाव उववत्तारो भवंति " । २१. वरुणे णं भंते! नागनत्तुए कालमासे कालं किच्चा कहिं गते ? कहिं उववन्ने ? गोयमा ! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं चतारि पलिओवमाई ठिती पण्णत्ता । तत्थ णं वरुणस्स वि देवस्स चत्तारि पॅलिओवमाई ठिती पण्णत्ता । [सु. २१-२२. सोहम्मकप्पोघवन्नस्स नागनत्तुयवरुणस्स चघणाणंतरं १५ महाविदेसिज्झणा ] २२. से णं भंते! वरुणे देवे ताओ देवलोगातो आउक्खएणं भवक्खणं ठितिक्खएणं ० १ जाव महाविदेहे वासे सिज्झिहिति जाव अंत काहिति । १. तापडिया ला १ मु० ॥ २. हति, पडिसंथा' ला १ मु० ॥ ३. अत्रैव कथायां पूर्वमुक्तं यत - ' एवं खलु बहवे मणुस्सा अन्नतरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति (सु. २० [१])' इति अत्र योज्यम् ॥ ४. पलितोमा ला १ ॥ ५. तातो ला २ ॥ ६. करेहिति मु० ॥ Jain Education International ३११ For Private & Personal Use Only १० २० www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy