SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २७० _ वियाहपण्णतिसुत्तं [स०६ उ० १० [दसमो उद्देसो 'अन्नउत्थी'] [सु. १. सव्वलोयजीवाणं अन्नजीवाओ सुह-दुहाभिनिषट्टणघिसए अन्नउत्थि यमतनिरासपुव्ययं सोदाहरणा निसेहपरूवणा] १. [१] अन्नउत्थिया णं भंते ! एवमाइक्खंति जीव परूवेंति-जावतिया ५ रायगिहे नयरे जीवा एवतियाणं जीवाणं नो चक्किया केई सुहं वा दुई वा जाव कोलट्ठिगमातमवि निप्फावमातमवि कलममायमवि मासमायमवि मुग्गमातमवि जूंयामायमवि लिक्खामायमवि अभिनिवदे॒त्ता उवदंसित्तए, से कहमेयं भंते ! एवं ? गोयमा ! जं णं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमाहंसु, अहं पुण गोतमा! एवमाइक्खामि जाव परूवेमि सव्वलोए वि य णं सव्वजीवाणं १० णो चक्किया केई सुहं वा तं चेव जाव उवदंसित्तए। [२] से कर्णद्वेणं० १ गोयमा ! अयं णं जंबुद्दीवे २ जांव विसेसाहिए परिक्खेवेणं पन्नते। देवे णं महिड्ढीए जीव महाणुभांगे एगं महं सविलेवणं गंधसमुग्गगं गहाय तं अवदालेति, तं अवदालित्ता जीव इणामेव कट्ट केवलकप्पं जंबुद्दीवं २ तिहिं अच्छरानिवातेहिं तिसत्तहुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्जा, १५ से नूणं गोतमा ! से केवलकप्पे जंबुद्दीवे २ तेहिं घाणपोग्गलेहिं फुडे ? हंता, फुडे । चक्किया णं गोतमा ! केइ तेसिं घाणपोग्गलाणं कोलट्ठियमायमवि जाँव उवदंसित्तए १ णो इणढे समढे । से तेणतुणं जाव उवदंसेत्तए। [सु. २-५. चेयण्णस्स जीव-चउबीसदंडएसु परूषणा] २. जीवे णं भंते ! जीवे ? जीवे जीवे ? गोयमा ! जीवे ताव नियमा २० जीवे, जीवे वि नियमा जीवे । १. 'जाव' पदेन 'भासंति' 'परूवेंति' इति क्रियापदे अनुसन्धेये ॥ २. केति ला १६ ३. दुक्खं वा ला १-२॥ ४. “जाव कोलट्ठियमायमवि आस्तां बहु-बहुतरं वा यावत् कुवलास्थिकमात्रमपि, तत्र कुवलास्थिकं-बदरकुलकः । निप्फाव त्ति वल्लः। कल त्ति कलायः।" अवृ०॥ ५. जूयमाय ला १-२॥ ६. अभिड्वेत्ता ला १॥ ७. केति ला १। केई मु०॥ ..केणं? गो' ला १॥ ९. 'जाव' पदसूचितपाठावगमार्थ दृश्यतां सवृत्तिकस्य जीवाभिगमसूत्रस्य पत्र १७७-१॥ १०. 'जाव'पदसूचितपाठावगमार्थ दृश्यतां सवृत्तिकस्य जीवाभिगमसूत्रस्य १०९ तमं पत्रम् ॥ ११. भावे ला १॥ १२. 'जाव'पदसूचितपाठावगमार्थ दृश्यता पश्चमोद्देशकपञ्चमसूत्रगत जाव'पदोपरिलिखितं टिप्पणम् ॥ १३. 'जाव'पदेन "कोलट्ठियमायमवि निष्फावमातमवि कलममायमवि मासमायमवि मुग्गमातमवि जूयामायमवि लिक्खामायमवि अभिनिवदृत्ता" एतानि पदानि योज्यानि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy