SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० ६ उ०९ [सु. २-५. देषं पडुच्च एगषण्ण-एगरूपाइपिउबणाए बाहिरयपोग्गलपरि ____ आदाणपरूवणा]] २. देवे णं भंते ! महिड्ढीए जांव महाणुभागे बाहिरए पोग्गले अपरियादिइत्ता पभू एगवणं एगरूवं विउवित्तए ? गोयमा ! नो इणढे । ५ ३. देवे णं भंते ! बाहिरए पोग्गले परियाँदिइत्ता पभू ? हंता, पमू । ४. से णं भंते ! किं इहगए पोग्गले परियाँदिइत्ता विउब्वति, तत्थगए पोग्गले परियाँदिइत्ता विकुव्वति, अन्नत्थगए पोग्गले परियौदिइत्ता विउव्वति ? गोयमा ! नो इहगते पोग्गले परियादिइत्ता विउव्वति, तत्थगते पोग्गले परिया दिइत्ता विकुव्वति, नो अन्नत्थगए पोग्गले परियादिइत्ता विउव्वति । १० ५. एवं एतेणं गमेणं जाव एगवणं एगरूवं, एगवणं अणेगरूवं, अणेगवण्णं एगरूवं, अणेगवण्णं अणेगरूवं, चउण्हं चउभंगो। [सु. ६-१२. देवं पडुच्च पुग्गलाणं षण्ण-गंध-रस-फासविपरिणामणाए बाहिरयपोग्गलपरिआदाणपरूवणा] ६. देवे णं भंते ! महिड्ढीए जाव महाणुभागे बाहिरए पोग्गले अपरियाँ१५ दिइत्ता पभू कालगं पोग्गलं नीलैंगपोग्गलत्ताए परिणामित्तए ? नीलँगं पोग्गलं वा कालगपोग्गलत्ताए परिणामित्तए ? गोयमा ! नो इणढे समढे, परियादितित्ता पभू। ७. सेणं भंते! किं इहगए पोग्गले० चेव, नवरं परिणामेति त्ति भाणियव्वं । ८. [१] एवं कोलगपोग्गलं लोहियपोग्गलत्ताए। [२] एवं कालएण जाँव सुक्किलं । ९. एवं णीलएणं जाँव सुक्किलं। १०. एवं लोहिएणं जाँव सुक्किलं । ११. एवं हालिद्दएणं जाँव सुक्किलं । १. 'जाव'पदेन “महज्जुइए महाबले महाजसे महेसक्खे (महासोक्खे-महासक्खे) महाणुभागे" एतानि पदान्यवगन्तव्यानि, दृश्यतां सवृत्तिकस्य जीवाभिगमसूत्रस्य १०९ तमं पत्रम् ॥ २. °याइत्ता मु० ॥ ३. °यातिइत्ता ला १॥ ४. °याइत्ता ला २ मु० ॥ ५. कमेणं ला १॥ ६. रूवं, चउभंगो मु०॥ ७. नीलपोग्ग ला १-२॥ ८. कालपो ला १॥९. कालपो' ला १-२॥ १०. 'जाव'पदेन सर्वे वर्णा वाच्याः ॥ ११. सुक्किलं ला २॥ १२. एवं लोहियपोग्गलं जाव सुक्किलत्ताए । ११. एवं मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy