SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २६२ वियाहपण्णत्तिसुत्तं [स०६ उ०७-८ [सु. ९. इमीसे ओसप्पिणीए सुसमसुसमाए भरहवासस्स आगारभावपडोयारपरूवणं] ९. जंबुद्दीवे णं भंते ! दीवे इमीसे ओसप्पिणीए सुसमसुसमाए समाए उत्तमट्ठपत्ताए भैरहस्स वासस्स केरिसए आगारभावपडोगारे होत्था ? गोतमा ! ५ बहुसमरमणिज्जे भूमिभागे होत्था, से जहानामए ऑलिंगपुक्खरे ति वा, एवं उत्तर कुरुवत्तव्वया नेयव्वा जाँव आसयंति सयंति। तीसे णं समाए भारहे वासे तत्थ तत्थ देसे देसे तहिं तहिं बहवे उद्दाला कुद्दाला जाँव कुसविकुसविसुद्धरुक्खमूला जोव १. उत्तिम ला २॥ २. भरहवा ला १-२॥ ३. हुत्था ला २ ॥ ४. “आलिंगपुक्खरे त्ति मुरजमुखपुटम्" अवृ० । “आलिङ्गय वाद्यते इति आलिङ्गयः-मुरवः वाद्यविशेषः, एष यकारान्तः शब्दः" जीवाजीवाभिगमसूत्रवृत्ति पत्र २६६ । अभिधानराजेन्द्रकोषे 'आलिंग' शब्दस्य आलिंगपुक्खरे' शब्दस्य चेत्थमवतरणानि—“आलिङ्गयो नाम यो वादकेन आलिङ्गय वाद्यते, हृदि धृत्वा वाद्यते इत्यर्थः । आलिङ्गयः-मुरजः वाद्यविशेषः । एष यकारान्तः शब्दः" जीवा० तृ० प्र० । "आलिंगो-मृण्मयो मुरजः" जीवा० तृ० प्र० । “आलिङ्गय वाद्यत इत्यालिङ्गयः मुरजवाद्यविशेषः, तस्य पुष्करं-चर्मपुटम् , तत् किलात्यन्तसममिति तेनोपमा" आवश्यकमलयगिरीया टीका प्रथम खंड॥ ५. "लाघवाय सूत्रमतिदिशन् आह-'एवं' इत्यादि। उत्तरकुरुवक्तव्यता च जीवाभिगमोक्ता एवं दृश्या-'मुइंगपुक्खरे इवा, सरतले इ वा-सरस्तलं सर एव, करतले इ वा-करतलं कर एव इत्यादीति । एवं भूमिसमताया भूमिभागगततृण-मणीनां वर्णपञ्चकस्य, सुरभिगन्धस्य, मृदुस्पर्शस्य, शुभशब्दस्य, वाप्यादीनां वाप्याद्यनुगतोत्पातपर्वतादीनामुत्पातपर्वताद्याश्रितानां हंसासनादीनां लतागृहादीनां शिलापट्टकादीनां च वर्णको वाच्यः। तदन्ते चैतद् दृश्यम्-तत्थ णं बहवे भारया मणस्सा मणस्सीओ य आसयंति सयंति चिट्ठति निसीयंति तुयति । इत्यादि" अवृ०। एतदभयदेवीयवृत्त्यनुरूपं व्याख्यानं जीवाभिगमसूत्रवृत्तावुपलभ्यते (पत्र २६२ तः २७०) एवं स्थितेऽपि जीवाभिगमवृत्तिकारसम्मतजीवाभिगममूलसूत्रादर्शानुसार्यादर्शानुपलम्भाद् मुद्रितजीवाभिगमसूत्रपाठेऽत्र नोपलभ्यते जीवाभिगमवृत्त्यनुसारी भगवतीवृत्तिनिर्देशानुसारी च विस्तृतः सूत्रपाठसन्दर्भः, सूचितं चैतद्गर्भ जीवाभिगमसूत्र-वृत्तिसम्पादकैरागमोद्धारकैः श्रीसागरानन्दसरिभिस्तत्र टिप्पनके। अस्मत्सौभाग्येन पूज्यपादआगमप्रभाकरमुनिवरश्रीपुण्यविजयसंस्कारितजीवाभिगमसूत्रपाठवाचनायामुपलब्धोऽत्रनिर्दिष्टो विस्तृतः सूत्रपाठसन्दर्भो जेसलमेरभाण्डागारीयताडपत्रीयादर्शात् ॥ ६. 'जाव'. पदेन जीवाभिगमोक्तं वर्णनं वाच्यम् , तच मुद्रितजीवाभिगमसूत्रपाठे अतिसंक्षिप्तरूपेणास्ति। जिज्ञासुभिर्द्रष्टव्या श्रीलालभाईदलपतभाईभारतीयसंस्कृतिविद्यामन्दिरान्तर्गता आगमप्रभाकरविद्वद्वरमुनिश्रीपुण्यविजयसंस्कारिता जीवाभिगमसूत्रवाचना ॥ ७. बहवे ओराला कुमु०॥ ८. “यावत्करणात् कयमाला णमाला इत्यादि दृश्यम्" अवृ० । अत्र जीवाभिगमवृत्त्यनुसारेण वृक्षनामानि एवम्-“उद्दालाः कोद्दालाः मोद्दाला; कृतमालाः नृत्तमालाः वृत्तमालाः दन्तमालाः शृङ्गमालाः शङ्कमालाः श्वेतमालाः नाम द्रमगणाः" (पत्र २६४-२)॥ ९. "यावत्करणाद् मूलमंतो कंदमंतो इत्यादि दृश्यम' अव । “तेच वृक्षा मूलमंतो कंदमंतो इत्यादिविशेषणजातं जगत्यपरि वनषण्डकवर्णकवत् तावत् परिभावनीयं यावद् अणेगसगड-रह-जाण-जोग्ग-गिल्लि-थिल्लि-सीय-संदमाणपडिमोयणेसु रम्मा पासाईया दरसणिज्जा अभिरूवा पडिरूवा इति" इति जीवाभिगमवृत्तौ (पत्र २६४.२)॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy