SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २४८ वियाहपण्णन्तिसुतं [स० ६ उ०५ ३. तमुक्काए णं भंते! किंसंठिए पण्णत्ते ? गोयमा ! अहे मलगमूलसंठिते, उपिं कुक्कुडगंपंजरगसंठिए पण्णत्ते । ४. तमुक्काए णं भंते! केवंतियं विक्खभणं ? केवतियं परिक्खेवेणं पणते ? गोयमा ! दुविहे पण्णत्ते, तं जहा — संखेज्जवित्थडे य असंखेज५ वित्थडे य । तत्थ णं जे से संखेज्जवित्थडे से णं संखेज्जाइं जोयणसहस्साइं विक्खंभेणं, असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं प० । तत्थ णं जे से असंखिज्जवित्थडे से असंखेज्जाइं जोयणसहस्साइं विक्खंभेणं, असंखेज्जाई जोयणसहस्साइं परिक्खेवेणं । ५. तमुक्काए णं भंते! केमहालए प० १ गोयमा ! अयं णं जंबुद्दीवे' २ १० जॉंव परिक्खेवेणं पण्णत्ते । देवे णं महिड्ढीए जॉव 'ईणामेव इणामेव ' त्ति कंड केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ताणं हव्वमागच्छिज्जा | से णं देवे ताए उक्किट्ठाए तुरियाए जाव देवगईए बीईवयमाणे वीईवयमाणे जाव ऐकाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे वीतीवएज्जा, अत्थेगइयं तैमुकायं वीतीवएज्जा, अत्थेगइयं तमुकायं नो वीतीवएज्जा । एमहालए १५ णं गोतमा ! तमुक्काए पन्नत्ते । १. 'गपिंजरग' ला १ ॥ २. केवइगं ला २ ॥ ३. " क्वचिद् ' आयाम विक्खंभेणं 'ति दृश्यते । तत्र आयामः - उच्चत्वम्” अवृ० ॥ ४. क्खेवेणं पण्णत्ताइं । ला १ मु० ॥ ५. वे २ सव्वदीवसमुद्दाणं सव्वभंतराए जाव मु० ॥ ६. 'जाव 'पदेन " अयं जंबुद्दीवे णामं दीवे दीव-समुद्दाणं अभितरिए सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिते, वट्टे रहचक्कवालसंठाणसंठिते, वट्टे पुक्खरकण्णियासंठाणसंठिते, वट्टे पडिपुण्णचंदसंठाणसंठिते एक्कं जोयणसयसहस्सं आयामविक्खंमेणं, तिणि जोयणसय सहस्साईं सोलस य सहस्साईं दोण्णि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलकं च किंचिविसेसाहियं परिक्खेवेणं" (जीवाजीवाभिगम ३ प्रतिपत्ति प० १७७ प्र० ) इत्येवं जंबुद्वीपप्रमाणकथनम् संयोज्यम् ॥ ७. ' जाव' पदेन 'महज्जुईए महाबले महाजसे महेसक्खे महाणुभागे' एतानि पदानि योज्यानि । जाव महाणुभावे 'इणा मु० ॥ ८. “ इणामेव ति कट्टु इदं गमनमेवम् अतिशीघ्र त्वावेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरम् । अनुस्वाराश्रवणं च प्राकृतत्वात् द्विर्वचनं च शीघ्रत्वातिशयो पदर्शनपरम् इति. उपप्रदर्शनार्थः " अवृ० ॥ ९ कट्टो ला १ ॥। १०. “ केवलकप्पं ति केवलज्ञानकल्पम् परिपूर्णम् । श्रृद्धव्याख्या तु केवलः संपूर्णः कल्पते इति कल्पः स्वकार्यकरणसमर्थो वस्तुरूप इति यावत् । केवलश्च असौ कल्पश्च इति केवलकल्पः, तम् ” अब्रु० ॥ ११. “ तिहिं अच्छरानिवाएहिं-तिसृभिः चप्पुटिकाभिः” अवृ० । ' चप्पुटिका' भाषायाम् चपटी चपटी वगाडवी ।। १२. एक्काहं ला २ ॥ १३. तमकार्य ला २ । १४. 'इयं नो तमुकायं वी ला १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy