SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सु० ६-१२] पोग्गलोयचय-कम्मोवचयाण सादिआइवत्तव्वयादि २३७ सिया। भवसिद्धिया लद्धिं पडुच्च अणादीया सपज्जवसिया। अभवसिद्धिया संसारं पडुच्च अणादीया अपज्जवसियो भवंति । से तेणटेणं० ।। [सु. १०-११. चउत्थं दारं-कम्मपगडिभेय-ठिबंधपरूषणां] १०. कति णं भंते ! कम्मपगडीओ पण्णत्ताओ ? गोयमा ! अट्ठ कम्म- . प्पगडीओ पण्णत्ताओ, तं जहा-णाणावरणिज दंसणावरणिज्नं जाव अंतराइयं । ५ ११. [१] नाणावरणिजस्स णं भंते ! कम्मस्स केवतियं कालं बंधठिती पण्णत्ता ? गोयमा ! जह० अंतोमुहुत्तं, उक्को० तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहस्साई अबाहा, अबाहूणिया कम्महिती कम्मनिसेओ। [२] एवं दरिसणावरणिकं पि। [३] वेदणिजं जह० दो समया, उक्को० जहा नाणावरणिजं। [४] मोहणिजं जह० अंतोमुहुत्तं, उक्को० सत्तरि सागरोवमकोडाकोडीओ सत्त य वाससहस्साणि अबाधा, अबाहूणिया कम्मठिई कम्मनिसेगो। [५] आउगं जहन्नेणं अंतोमुहुत्तं, उक्को० तेत्तीसं सागरोवमाणि पुन्वकोडितिभागममहियाणि, कम्महिती कम्मनिसेओ। [६] नाम-गोयाँणं जह० अट्ठ मुहुत्ता, उक्को० वीसं सागरोव- १५ मकोडाकोडीओ, दोण्णि य वाससहस्साणि अबाहा, अबाहूणिया कम्महिती कम्मनिसेओ। [७] अंतराइयं जहा नाणावरणिज्जं । [सु. १२-१३. पंचमं दारं-इत्थी-पुं-नपुंसए पडुच्च अट्टण्हं कम्मपगडीणं बंधपरूषणा] १२. [१] नाणावरणिजं णं भंते ! कम्मं किं इत्थी बंधति, पुरिसो बंधति, नपुंसओ बंधति, णोइत्थीनोपुरिसोनोनपुंसओ बंधइ १ गोयमा! इत्थी वि 1. वसिद्धीया ला २॥ २. °या। से ला १ मु०॥ ३. जं जाव अं° ला २॥ ४. 'जाव'शब्देन 'मोहनीय'प्रभृतीनि अष्टापि कर्माणि ज्ञेयानि ॥ ५. दरस' ला १॥ ६. साणि अबाहा० । [५] आ ला २ । स्माणि जाव निसेगो ला १॥ ७. गोताणं ला १ । गोत्ताणं ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy