SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २२२ वियाहपण्णत्तिसुत्तं [स०५ उ०८ [सु. १०-१३. जीव-चउव्धीसइदंडग-सिद्धेसु षड्ढी-हाणी-अपट्टितत्तवत्तव्यया] १०. 'भंते!' ति भगवं गोतमे समणं जाव एवं वदासी-जीवा णं भंते ! किं वड्डंति, हायंति, अवट्ठिया ? गोयमा ! जीवा णो वड्डंति, नो हायंति, अवट्ठिता। ११. नेरतिया णं भंते ! किं वदति, हायंति, अवट्ठिता १ गोयमा ! नेरइया वेड्ढंति वि, हायंति वि, अवट्ठिया वि। १२. जहा नेरइया एवं जाव वेमाणिया। १३. सिद्धा णं भंते !० पुच्छा। गोयमा ! सिद्धा वड्डंति, नो हायंति, अवहिता वि। [सु. १४. जीवेसु सव्यद्धाअवद्वितत्तपरूषणा] १४. जीवा णं भंते ! केवतियं कालं अवट्ठिता ? गोयमा ! सव्वद्धं । [सु. १५-१९. चउषीसदंडगेसु षड्ढी-हाणी-अवद्वितकालमाणपरूषणा] १५. [१] नेरतिया णं भंते ! केवतियं कालं वड्ढंति ? गोयमा ! जहन्नेणं एंगं समयं, उक्कोसेणं आवलियाए असंखेजतिभागं । [२] एवं हायति । [३] नेरइया णं भंते ! केतियं कालं अवट्ठिया ? गोयमा ! जहन्नेणं ऐगं समयं, उक्कोसेणं चउव्वीसं मुहुत्ता। [४] एवं सत्तसु वि पुढवीसु ‘वड्दति, हायंति' भाणियव्वं । नवरं अवट्टितेसु इमं नाणत्तं, तं जहा—रयणप्पभाए पुढवीए अडतालीसं मुहुत्ता, २० सक्करप्पभाए चोइँस रोइंदियाई, वालुयप्पभाए मासं, पंकप्पभाए दो मासा, धूमप्पभाए चत्तारि मासा, तमाए अट्ठ मासा, तमतमाए बारस मासा। १. गोतमे जाव मु० ॥ २. वड्डते ला २॥ ३. एकं समय, उक्कस्सेणं ला १ ॥ ४. °वइकालं ला१॥ ५. एकं ला१ । इकं ला२ ॥ ६. °उवीसाई मु° ला२ ॥ ७. “एवं रत्नप्रभादिषु यो यत्र उत्पाद-उद्वर्तनाविरहकालः चतुर्विंशतिमुहूर्तादिकः व्युत्क्रान्तिपदे अभिहितः" इत्यादिके वृत्तिपाठे यद् व्युत्क्रान्तिपदं निर्दिष्टं तत् पदं प्रज्ञापनासूत्रे षष्ठं वर्तते, महावीर० प० पृ. १६३-१८३ ॥ ८. चउदस ला१॥ ९. रातिदियाणं, वा मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy