SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ सु० ११-१६] २०९ एवामेव जावं चत्तारि पंच जोयणसताई बहुसमाइणे मणुयलोए मणुस्सेहिं । से कहमेतं भंते ! एवं १ गोतमा ! जं णं ते अन्नउत्थिया जाव मणुस्सेहिं, जे ते एवमाहंसु मिच्छा० । अहं पुण गोयमा ! एवमाइक्खामि जाव एवामेव चत्तारि पंच जोयणसताइं बहुसमाइण्णे निरयलोए नेरइएहिं । आहाकम्मपिंडवत्तग्वयाह [सु. १४. नेरइय विकुव्यणावत्तव्यया ] १४. नेरइया णं भंते! किं एगत्तं पभू विउव्वित्तए ? पुहत्तं पभू विकुव्वित्तए १ जहा जीवोभिगमे आलावगो तहा नेयव्वो जाव दुरहियासं । [सु. १५-१८. आहाकम्मादिरायपिंडंताणं अणवज्जत्तं पहारगाणं बहुजणमज्झभासग-पन्नवगाणं, आहाकम्माइपिंडे अणवञ्जरुवेण भुंजंताणं अन्नसाहूणं समप्पयाणं अणालोयगाणं आराहणाऽभाव वत्तव्या, आलोयगाणं च आराहणासम्भाववत्तव्यया ] १५. [१] 'आहाकम्मं णं अणवज्जे 'त्ति मणं पहारेत्ता भवति, से णं तस्स ठाणस्स अणालोइयपडिक्कते कालं करेति नत्थि तस्स आराहणा । आराहणा । [२] से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति अत्थि तस्स [३] एतेणं गमेणं नेयव्वं–कीर्यकडं ठवियगं रैइयगं कंतारभत्तं दुब्भिक्खभत्तं वैद्दलियाभत्तं गिलाणभत्तं सिज्जातरपिंडं रायपिंडं । १६. [१] 'आहाकम्मं णं अणवजे ' त्ति बहुजणमज्झे भासित्ता सयमेव परिभुंजित्ता भवति, से णं तस्स ठाणस्स जावे अत्थि तस्स आहणा । [२] एयं पि तह चैव जाव रायपिंडं । Jain Education International १. 'आलापकच एवम् —'गोयमा ! एगत्तं पि पहू विउव्वित्तए पुहत्तं पि पहू विउव्वित्तए । एगत्तं बिउव्वमाणे एगं महं मोग्गररूवं वा मुसुंढिरूवं वा' इत्यादि । 'पुहतं विउव्वमाणे मोग्गररूवाणि वा' इत्यादि । ताइं संखेज्जाइं नो असंखेज्जाई । एवं संबद्धाई २ सरीराई विउव्वंति, विउव्वित्ता अन्नमन्नस्स कार्य अभिहणमाणा २ वेयणं उदीरेंति उज्जलं विउलं पगाढं कक्कसं कडुयं फरसं निडुरं खंड तिव्वं दुक्खं दुग्गं दुरहियासं ति " अत्रु । अयं च आलापको वृत्तौ ' इत्यादि-इत्यादि ' निर्दिश्य संक्षिप्य सूचितः, संपूर्णोऽयं जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्तौ नारक स्वरूपवर्णने द्वितीये उद्देश प० ११७ प्र०, पं. २-८ पर्यन्तम् ॥ २. 'यगडं मु० ॥ ३. “रइयगं ति मोदकचूर्णादि पुनर्मोदकादितया रचितम् औद्देशिकभेदरूपम् " अवृ० ॥ ४. “ वार्दलिका - मेघदुर्दिनम् ” अ० ॥ ५. ' जाव' पदेन 'अणालोइय' इत्यादि तथा 'आलोइय' इत्यादि पूर्ववद् वाच्यम् ॥ . ૪ For Private & Personal Use Only १५ २० www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy