SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २०२ वियाहपण्णत्तिसुत्तं [स०५ उ०४ [सु. ३१-३२. सट्ठाणट्ठियअणुत्तरदेवाणं केवलिणा सह आलाघाइवत्तव्यया] ३१. [१] पभू णं भंते ! अणुत्तरोववातिया देवा तत्थगया चेव समाणा इहगतेणं केवलिणा सद्धिं आलावं वा संलावं वा करेत्तए ? ५ हंता, पभू। [२] से केणटेणं जाव पभू णं अणुत्तरोववातिया देवा जाव करेत्तए ? गोयमा ! जं णं अणुत्तरोववातिया देवा तत्थगता चेव समाणा अटुं वा हेउं वा पसिणं वो कारणं वा वागरणं वा पुच्छंति, तं णं इहगते केवली अलु वा जाव वागरणं वा वागरेति । से तेणटेणं० । १० . ३२. [१] जं णं भंते ! इहगए चेव केवली अटुं वा जाव वागरेति तं णं अणुत्तरोववातिया देवा तत्थगता चेव समाणा जाणंति, पासंति ? हंता, जाणंति पासंति। [२] से केणद्वेणं जाव पासंति ? गोतमा ! तेसि णं देवाणं अणंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागताओ भवति । से तेणटेणं जं १५ णं इहगते केवली जाव पा० । [सु. ३३. अणुत्तरदेवाणमुवसंतमोहणीयत्तं] ३३. अणुत्तरोववातिया णं भंते ! देवा किं उदिण्णमोहा उवसंतमोहा खीणमोहा ? गोयमा ! नो उदिण्णमोहा, उवसंतमोहा, नो खीणमोहा । २० [सु. ३४. केवलिस्स इंदियपञ्चइयजाणणा-पासणाणं पडिसेहो] ३४. [१] केवली णं भंते ! आयाणेहिं जाणइ, पासइ ? गोयमा ! णो इणढे समढे। [२] से केणट्टेणं जाव केवली णं आयाणेहिं न जाणति, न पासति ? गोयमा ! केवली णं पुरथिमेणं मियं पि जाणति, अमियं पि जाणइ जाव निव्वुडे दसणे केवलिस्स। से तेणटेणं० । १. अत्थं ला २॥ २. वा वागरणं वा कारणं वा पुच्छंति । तए णं मु० ॥ ३. सेएणटेणं ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy