SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १० १५ L विवाहपण्णत्तमुत्तं [स०५ उ० ४ ११. जहा इसेज वा तहा, नेवरं दरिसणावर णिज्जस्स कम्मस्स उदएणं निद्दायंति वा, पयलायंति वा । से णं केवलिस्स नत्थि । अन्नं तं चैव । [सु. १२-१४. निदायमाण- पयलायमाणेसु जीव - चउवीसदंडएस एगत्त-पुहत्तेणं सत्तट्ठकम्मबंधपरूवणा ] १२. जीवे णं भंते! निद्दायमाणे वा पयलायमाणे वा कति कम्मपगडीओ बंधति ? गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा । १३. एवं जाव वेमाणिए । १४. पोहत्तिएसु जीवेगिंदियँवज्जो तियभंगो । [सु. १५-१६. गभावहारविसए हरिणेगमेसिदेववत्तव्या ] १५. हरी णं भंते ! नेगमेसी सक्कदूते इत्थीगब्भं सहरमाणे किं गँब्भाओ गमं साहरति ? गब्भाओ जोणिं साहरइ ? जोणीतो गब्भं साहरति ? जोणीतो जो साहरइ ? गोयमा ! नो गब्भातो गब्धं साहरति, नो गब्भाओ जोणि साहरति, नो जोणीतो जोणिं साहरति, परामसिय परामसिय अव्वाबाहेणं अव्वाबाहं जोणीओ गब्भं साहरइ । १६. पभू णं भंते ! हरिणेगमेसी सक्कस दूते इत्थीगब्भं नहसिरंसि वा रोमकूवंसि वा साहरित्तए वा नीहरितए वा ? हंता, पभू, नो चेव णं तस्स गब्भस्स किंचिं वि आंबाहं वा विबाहं वा उप्पाएज्जा, छैविच्छेदं पुण करेज्जा, एसुहुमं च णं साहरिज्ज वा, नीहरिज्ज वा । १. हसेज्जा तहा ला० ॥ २. णवरि लों० ॥ ३. “ इह च (९ सूत्रे) पृथिव्यादीनां हासः प्राग्भविकतत्परिणामाद् अवसेयः ” अबृ० ॥ ४. “ इह च यद्यपि महावीरसंविधानाभिधायकं पदं न दृश्यते तथापि 'हरिनैगमेषी ' इति वचनात् तदेव अनुमीयते । हरिनैगमेषिणा भगवतो गर्भान्तरे नयनात् । यदि पुनः सामान्यतो गर्भहरणविवक्षा अभविष्यत् तदा 'देवे णं भंते!' इति अवक्ष्यदिति तत्र हरिः इन्द्रः तत्सम्बन्धित्वात् हरिनैगमेषी इति नाम " अ० ॥ ५. भंते हरिणेगमे मु० ॥ ६. संहरेमाणे अवृ० । संहरणमाणे मु० ॥ ७. " इहचतुर्भङ्गिका, तत्र गर्भाद्-गर्भाशयाद् अवधेः गर्भम्गर्भाशयान्तरम् संहरति- प्रवेशयति गर्भम् - सजीवपुद्गलपिण्डलक्षणमिति प्रकृतमित्येकः १ । तथा गर्भाद् अवधेः योनिम्-गर्भनिर्गमद्वारं संहरति-योन्योदरान्तरम् प्रवेशयतीत्यर्थः २ । योनितः योनिद्वारेण गर्भम् संहरति - गर्भाशयं प्रवेशयति ३ । योनितः योनेः सकाशाद् योनिं संहरति- नयति, योन्या उदराद् निष्काश्य योनिद्वारेणैव उदरान्तरं प्रवेशयतीत्यर्थ ४" अवृ० । अत्र ' साहर इ ' क्रियापदस्य ' प्रवेशयति' इत्येवम् अर्थः तथा ' नयति' इत्यपि अर्थः प्रदर्शितः ॥ ८. स्स णं दूर मु० ॥ ९. किंचि आ' लों० ॥ १०. “ आबाहं ति ईषद्वाधाम् " अवृ० ॥ ११. छविक्रेयं लों० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy