SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुतं [स०५ उ०३ वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्टाए वाउकायं उदीत तया णं ईसिं पुरेवाया जाव वायंति। [सु. १३. वाउकायस्स सासुच्छासादिपरूषणा] १३. वाउकाए णं भंते ! वाँउकायं चेव आणमति वा पाणमति वा ? ५ जहा खंदए तहा चत्तारि आलावगा नेयव्वा-अणेगसतसहस्स० । पुढे उद्दात वा। ससरीरी निक्खमति। [सु. १४. ओदण-कुम्मास-सुराणं वणप्फति-अगणिजीवसरीरत्तपरूषणा] १४. अह भंते ! ओदणे कुंम्मासे सुरा एते णं किसरीरा ति वत्तव्वं सिया ? गोयमा! ओदणे कुम्मासे सुंराए य जे घणे दव्वे एए णं पुव्वभावपण्णवणं १० पडुच्च वणस्सतिजीवसरीरा, तओ पच्छा सत्थातीता सत्थपरिणामिता अगणिज्झा मिता अगणिज्झसिता अगणिपरिणामिता अगणिजीवसरीरा ई वत्तव्वं सिया। सुराए य जे दवे व्वे एए णं पुव्वभावपण्णवणं पडुच्च आउजीवसरीरा, ततो पच्छा सत्थातीता जाव अंगणिसरीरा ति वत्तव्वं सियाँ।। [सु. १५. अय-तंब-तउयाइदव्वाणं पुढवि-अगणिजीवसरीरत्तपरूषणा] १५. अह णं भंते ! अये तंबे तउए सीसए उवले कसट्टिया, एए णं किंसरीरा इ वत्तवं सिया ? गोयमा ! अए तंबे तउए सीसए उवले कसट्टिया, १. वायकुमारा वायकुमारीओ लों० । वातकुमारा वातकुमारीओ ला०॥ २. तवा लों० ला. ला १॥ ३. वाता०। [१३.] वाउयाए लों० ला० ला ९॥ ४. वाउयायं लों० ला १॥ ५. आणमंति वा पाणमंति वा ला १ विना ॥ ६. इयं चर्चा द्वितीये शतके प्रथमोद्देशके यथा समागता, अत्र सा तथैव वाच्या ॥ ७. "तत्र प्रथमो दर्शित एव। 'मणेग' इत्यादिद्वितीयः। स च एवम्-वाउयाए णं भंते! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता उदाइत्ता वत्थेव भुज्जो भुजो पञ्चायाइ? हवा, गोयमा!। 'पुढे उद्दाइ 'त्ति तृतीयः। स चैवम् से भंते ! किं पुढे उद्दाइ, अपुढे उद्दाइ ? गोयमा! पुढे उद्दाइ, नो अपुढे । 'ससरीरी' इत्यादिः चतुर्थः । स चैवम्-से भंते ! किं ससरीरी निक्खमइ, असरीरी निक्खमइ ? गोयमा ! सिय ससरीरी इत्यादि" अवृ०॥ ८. °ति। सस' ला १॥ ९. कुम्मासा लों० ला० ला १॥ १०. " किंसरीर त्ति केषां शरीराणि किंशरीराणि।" अवृ०॥ ११. “सुराए य जे घणे त्ति सुरायां द्वे द्रव्ये स्याताम्-धनद्रव्यं द्रवद्रव्यं च, तत्र यद् घनद्रव्यम्" अवृ०॥ १२. अगणिज्झसिया अगणिसेविया अगणिपरि° मु०। “अग्निना शोषितानि...अग्मिना सेवितानि वा, 'जुषि प्रीति-सेवनयोः' इत्यस्य धातोः प्रयोगात्" अवृ०॥ १३. ति ला० ला १॥ १४. अगणिकायसरीरा मु०॥ १५. सिवा लों॥ १६. अए लों०॥ १७. कसट्टिता लों। कसवहिता ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy