SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १८८ वियाहपण्णतिसुतं . [स०५ उ०२ [बिइओ उद्देसओ 'अणिल'] [सु. १. बितिओदेसस्सुवुग्धाओ] १. रायगिहे नगरे जाव एवं वदासी[सु. २-४. दिसा-पिदिसासु पुरेवातादिचउविषाउपरूवणा] २. अस्थि णं भंते ! ईसि पुरेवाता, पत्था वाता, मंदा वाता, महावाता वायंति ? हंता, अत्थि। ३. अत्थि णं भंते ! पुरस्थिमेणं ईसिं पुरेवाता, पत्था वाता, मंदा वाता, महावाता वायंति ? हता, अत्थि । ४. एवं पञ्चत्थिमेणं, दाहिणेणं, उत्तरेणं, उत्तर-पुरस्थिमेणं, पुरथिम१. दाहिणेणं, दाहिण-पञ्चत्थिमेणं, पच्छिम-उत्तरेणं । [सु. ५-६. दिसाणं परोप्परोपनिबंधेण पाउपरूषणा] ५. जदा णं भंते ! पुरत्थिमणं ईसिं पुरेवाता पत्था वाता मंदा वाता महावाता वायंति तदा णं पञ्चत्थिमेण वि इसिं पुरेवाता० १ जया णं पञ्चत्थिमणं ईसिं पुरेवाता० तदा णं पुरत्थिमेण वि ? हंता, गोयमा जंदा णं पुरथिमेणं १५ तदा णं पच्चत्थिमेण वि ईसिं, जया णं पच्चत्थिमेणं तदा णं पुरत्थिमेण वि ईसिं । एवं दिसासु। ६. एवं विदिसासु वि। १. "ईसिं पुरेवाय'त्ति मनाक् सत्रेहवाताः [सत्रेहा नाम सस्नेहाः] । पत्था वाय त्ति पथ्या वनस्पत्यादिहिता वायवः । मंदा वाय त्ति मन्दाः शनैः सञ्चारिणः अमहावाताः। महावाय त्ति उद्दण्डवाता अनल्पा इत्यर्थः" अवृ०॥ २. वातंति लो० ॥३. °त्तरेण वि। उत्तर-पुरथिमेणं ईसिं पुरेवाता पच्छावाता मंदावाता महावाया वायंति ? हंता, अस्थि। एवं दाहिण-पुरथिमेणं, दाहिणपञ्चत्थिमेणं, उत्तर-पुरस्थिमेणं। [५.] यदा णं ला०॥४. °णं दाहिण-पञ्चस्थिमेणं दाहिण-पुरस्थिमेणं उत्तर-पञ्चत्थिमेणं दाहिण-पुरस्थिमेणं उत्तर-पञ्चत्थिमेणं। [५.] जता णं ला० । °णं दाहिणपञ्चत्थिमेणं, दाहिण-पुरथिमेणं, उत्तर-पुरथिमेण, उत्तर-पञ्चस्थिमेणं लो० ॥ ५. जता लों. ला १॥ ६. तता ला १॥ ७. जता ला १॥ ८. पुरथिमेण वि? हंता, गो० जवा गं पुरथिमेण तता णं पञ्चत्थिमेण वि ईसिं, जता णं पञ्चस्थिमेणं ईसिं तदा णं पुरथिमेण वि ईसिं । एवं दिसासु ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy