SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ . वियाहपण्णत्तिसुत्तं [स० ३ उ०३ [सु. ११-१४. सकिरिय-अकिरियजीवाणं अंतकिरियानस्थित्त-अत्थित्तपरूघणं अकिरियजीवंतकिरियासमत्थगा तणहत्थय-उदगबिंदु-नावादिटुंता य] ११. जीवे णं भंते ! सैया समियं एयति वेयति चलति फंदइ घट्टइ खुब्भइ उदीरति तं तं भावं परिणमति ? हंता, मंडियपुत्ता! जीवे णं संया समितं ५ एयति जाव तं तं भावं परिणमति । १२. [१] जावं च णं भंते! से जीवे संया समितं जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ? णो इणढे समढे । [२] से केणटेणं भंते! एवं वुच्चइ-जावं च णं से जीवे सदा समितं जाव अंते अंतकिरिया न भवति १ मंडियपुत्ता ! जावं च णं से जीवे सया १० समितं जाव परिणमति तावं च णं से जीवे आरभति सौरभति समारभति, आरंभे वट्टति, सॉरंभे वट्टति, समारंभे वट्टति, आरभमाणे सौरभमाणे समारभमाणे, आरंभे वट्टमाणे, सारंभे वट्टमाणे, समारंभे वट्टमाणे बहूणं पाणाणं भूताणं जीवाणं सत्ताणं दुक्खावणताए सोयावणताए जूरावणताए तिप्पावणताए पिट्टावणताए परितावणताएं वदृति, से तेणेंटेणं मंडियपुत्ता ! एवं वुचति-जावं १५ च णं से जीवे सैया समितं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवति । .. १३. जीवे णं भंते ! सया समियं नो एयति जाव नो तं तं भावं परिणमति ? हंता, मंडियपुत्ता ! जीवे णं सया समियं जाव नो परिणमति । १४. [१] जावं च णं भंते! से जीवे नो एयति जाव नो तं तं भावं २० परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ? हंता, जाव भवति । [२] से केण₹णं भंते ! जाव भवति ? मंडियपुत्ता! जावं च णं से जीवे सया समियं णो एयति जाव णो परिणमइ तावं च णं से जीवे नो १. सता ला० ला १॥ २. से केणं भंते ! ला १॥ ३. मंडिया! जावं च लों। मंडिय! जावं च ला० ॥ ४. संरभति ला० ॥ ५. संरंभे ला०॥ ६. भारंभ ला०॥ ७. संरंभ ला०॥ ८. दुक्खणयाए अबृपा०, मुद्रितवृत्तौ त्वत्र पाठभेदे 'दुक्खावणयाए' इत्यस्ति ॥ ९. अत्र सन्दर्भे 'किलामणयाए उद्दवणयाए' इत्यधिकं पदद्वयं पाठान्तरत्वेन निर्दिष्टं अवृत्तौ ॥ १०. तेणं मंडिय' ला १॥ ११. बुञ्च ला० ॥ १२. सता ला १॥ १३. मंडिया! जीवे लों॥ १४. मंडिया! जावं लों० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy