SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १० १४४ . वियाहपण्णत्तिसुत्तं [स०३ उ०२ १८. अहे णं भंते ! चमरे असुरिंदे असुरकुमारराया महिड्ढीए महज्जुतीए जाव कहिं पविट्ठा ? कूडागारसालादिद्रुतो भाणियब्वो। । [सु. १९-४३. चमरिंदस्स पुव्यभववुत्तंतो] .-- [१९-२१. पूरणस्स तवस्सिस्स दाणामापधज्जागहणं अणसणं च] ५ १९. चमरेणं भंते ! असुरिंदेणं असुररण्णा सा दिव्वा देविड्ढी तं चेव किणा लद्धा पत्ता अभिसमन्नागयाँ ? एवं खलु गोयमा! तेणं कालेणं तेणं समरणं इहेव जंबुद्दीवे २ भारहे वासे विंझगिरिपायमूले बेभेले नाम सन्निवेसे होत्था । वण्णओ। तत्थ णं बेभेले सन्निवेसे पूरणे नामं गाहावती परिवसति अड्ढे दित्ते जहा तामलिस्स (उ. १ सु. ३५-३७) वत्तव्वया तहा नेतव्वा, नवरं चउप्पुडयं दारुमयं पडिग्गहं करेत्ता जाव विपुलं असण-पाण-खाइम-साइमं जाव सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय मुंडे भवित्ता दाणामाए पव्वजाए पव्वइत्तए । २०. पन्वइए वि य णं समाणे तं चेव, जाव आयावणभूमीओ पचोरुभइ पचोरुभित्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय बेभेले सन्निवेसे १५ उच्च-नीय-मज्झिमाइं कुलाइं घरसमुदाणस्स भिक्खायरियाए अडेत्ता 'जं मे पढमे पुडए पडइ कप्पइ मे तं पंथिर्यपहियाणं दलइत्तए, जं मे दोचे पुडए पडइ कप्पइ मे तं कांक-सुणयाणं दलइत्तर, जं मे तचे पुडए पडइ कप्पइ मे तं मच्छ-कच्छमाणं दलइत्तए, जं मे चउत्थे पुडए पडइ कप्पइ मे तं अप्पणा आहारं आहारित्तए' ति कँटु एवं संपेहेइ, २ कलं पाउप्पभायाए रयणीए तं चेव २० निरवसेसं जाव जं से चउत्थे पुडए पडइ तं अप्पणा आहारं आहारेइ। २१. तए णं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चेव जाव बेभेलस्स सन्निवेसस्स मज्झंमज्झेणं निग्गच्छति, २ पाउय-कुंडियमादीयं उवकरणं चउप्पुडयं च दारुमयं पडिग्गहयं एगंतमंते एडेइ, २ बेभेलस्स सन्निवेसस्स दाहिणपुरथिमे दिसीमागे अद्धनियत्त १. अहो लों० जे० ला० विना ॥ २. लालदि° ला १॥३ . °द्धा? एवं लो० ला० ला १ ॥ ४. प्रश्नस्यैतस्य निगमनं यावत् चतुश्चत्वारिंशत्तमं सूत्रम् ॥ ५. “दाणामाए त्ति दानमय्या" अवृ० । दाणामायाए लो० ॥ ६. भूमीए पच्चो° लो० ॥ ७. दायस्स ला १॥ ८. पंथे पहि मु०॥ ९. काग-सु° मु०॥ १०. कट्टो ला०॥ ११. पयतेणं लों०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy