SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ - वियाहपण्णत्तिसुत्तं [स०३ उ०१ ३७. जिमियभुत्तुत्तरागए वि य णं समाणे आयंते चोक्खे परमसुइभूए तं मित्त जाव परियणं विउलेणं असणपाण० ४ पुप्फ-वत्थ-गंध-मल्लाऽलंकारेण य सकारेइ, २ तस्सेव मित्त-नाइ जाव परियणस्स पुरओ जेहें पुत्तं कुटुंबे ठावेइ, २ ता तं मित्त-नाइ-णियग-संबंधिपरिजणं जेट्टपुत्तं च आपुच्छइ, २ मुंडे भवित्ता पाणामाए पव्वजाए पव्वइए। पव्वइए वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिण्हइ-'कप्पइ मे जावज्जीवाए छटुंछट्टेणं जाव आहारित्तए 'त्ति कटु इमं एयारूवं अभिग्गहं अभिगिण्हइ, २ ता जावजीवाए छटुंछट्ठणं अनिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिब्भिय २ सूराभिमुहे आतावणभूमीए आतावेमाणे विहरइ। छट्ठस्स वि य णं पारणयंसि आतावणभूमीओ पचोरुभइ, २ सयमेव १० दारुमयं पडिग्गहें गहाय तामलित्तीए नगरीए उच्च-नीय-मज्झिमाइं कुलाई घरसमुंदाणस्स भिक्खायरियाए अडइ, २ सुद्धोयणं पडिग्गाहेइ, २ तिसत्तखुत्तो उदएणं पक्खालेइ, तओ पच्छा आहारं आहारेइ। - [सु. ३८. गोतमपुच्छियस्स भगवओ पाणामापव्यज्जासरूपपण्णषणा] ३८. से केणद्वेणं भंते ! एवं वुच्चइ-पाणामा पव्वज्जा ? गोयमा ! पाणामाए णं पबजाए पव्वइए समाणे जं जत्थ पासइ इंदं वा खंदं वा रुदं वा "सिवं वा वेसमणं वा अजं वा कोकिरियं वा रॉज वा जाँव सत्थवाहं वा कागं वा साणं वा पाणं वा उच्चं पासइ उँच्चं पणामं करेति, नीयं पासइ "नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेइ। से तेणेंटेणं जाव पव्वज्जा। १. असण ४ वस्थ लों० । असणवत्थ ला० ॥ २. जेट्टपुत्तं कुटुंबे ठवेइ लो० ॥ ३. °नाइ जाव परियणं लों० ला १॥४. ग-सयण-सं मु०॥ ५. पणामाए ला०॥६. कट्टो ला०॥ ७. पारणये आयावणभूमीतो ला०॥ ८. रुहइ मु०॥ ९. गहयं ग° लों० ला०॥ १० लित्तीओ उच्च लो० ॥ ११. मुयाणस्स भिक्खाइरियाए लो० ॥ १२. “स्कन्दं वा कार्तिकेयम्" अवृ० ॥ १३. “रुदं वा महादेवं" अवृ० ॥ १४. “सिवं व ति व्यन्तरविशेषम् , आकारविशेषधरं वा रुद्रमेव" अवृ०॥ १५. “उत्तर दिक्पालम्" अवृ० ॥ १६. “आर्या-प्रशान्तरूपां चण्डिकाम्" अवृ०॥ १७. “चण्डिकामेव रौद्ररूपाम् महिषकुट्टन क्रियावतीम्" अवृ०॥ १८. रायं वा मु० ॥ १९. ""यावत् 'करणाद् इदं दृश्यम्-ईसरं वा तलवरं वा माडंबियं वा कोडंबियं वा सेटिं वा” अवृ० ॥ २०. काकं लों० ला १ ॥ २१. "उच्च-पूज्यम्" अवृ०॥ २२. "अतिशयेन प्रणमति" अवृ० ॥ २३. "नीयं ति अपूज्यम्" अवृ० ॥ २४. “अनत्यर्थं प्रणमति” अवृ० ॥ २५. तेणटेणं गोयमा! एवं वुच्चइ पाणामा जाव पव्वजा जे. लों० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy