SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सु० १२-१५] सेसभवणवइआइसक्कताणं इड्ढिआइपरूवणा १२५ ग्गमहिसीओ य तहेव जहा चमरस्स (सु. ४-६)। नवरं संखेजे दीव-समुद्दे भाणियध्वं । [सु. १४. दाहिणिल्ल-उत्तरिल्लाणं सुषण्णकुमाराइथणियकुमार-धाणमंतरजोइसियाणं तस्सामाणियाईणं च इड्ढि-विउव्यणाइविसयाए कमसो अग्गिभूइ पाउभूइपुच्छाए भगवओ परूषणा] १४. एवं जाव थणियकुमारा, वाणमंतर-जोतिसिया वि । नवरं दाहिणिले सव्वे अग्गिभूती पुच्छति, उत्तरिले सव्वे वाउभूती पुच्छड्। [सु. १५-१८. सकदेविंद-तीसयदेव-सकसामाणियाईणं इड्ढि-विउव्वणाइविसयाए अग्गिभूइपुच्छाए भगवओ परूषणा] १५. 'भंते !' ति भंगवं दोच्चे गोयमे अग्गिभूती अणगारे समणं १० भगवं म. वंदति नमसति, २ एवं वयासी–जति णं भंते ! जोतिसिंदे जोतिसराया एमहिड्ढीए जाव एवतियं च णं पभू विकुवित्तए सक्के णं भंते ! देविंदे देवराया केमहिड्ढीए जाव केवतियं च णं पभू विउव्वित्तए १ गोयमा ! सक्के णं देविंदे देवराया महिड्डीए जाव महाणुभागे । से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चउरांसीए सामाणियसाहस्सीणं जाव चउण्डं चउरांसीणं आयरक्ख- १५ देवसाहस्सीणं अन्नेसिं च जाव विहरइ । एमहिड्ढीए जाव एवतियं च णं पभू विकुवित्तए । एवं जहेव चमरस्स तहेव भाणियवं, नवरं दो केवलकप्पे जंबुद्दीवे दीवे, अवसेसं तं चेव । एस णं गोयमा ! सकस्स देविंदस्स देवरण्णो इमेयारूवे विसए विसयमेत्ते णं वुइए, नो चेव णं संपत्तीए विकुविसु वा विकुव्वति वा विकुब्बिस्सति वा। .. स्स । एवं धरणे पं नागकुमारराया महिड्ढीए जाव एवतियं जहा चमरे तहा धरणे वि, नवरं संखेने मु०॥ २. ° व्वं जाव थणिय ला० ॥ ३. “एतेषु च सर्वेषु अपि दाक्षिणात्यान् इन्द्रान् आदित्यं च अग्निभूतिः पृच्छति, उदीच्यान् चन्द्रं च वायुभूतिः। ...... यच इह अधिकृतवाचनायाम् असूचितम् अपि व्याख्यातम् तद् वाचनान्तरम् उपजीव्य इति भावनीयम्" अवृ०॥ ४. भगवं गोयमे दोच्चे अग्गि° लो० ॥ ५. जइ लो० ॥ ६. एवयं च गं लो० ॥ ७. णं बत्ती लों० ला० ला १॥ ८. विमाणवास लों० ला० ॥ ९. रासीतीए ला० ला १ ॥ १०. रासीतीणं ला० ला १ ।। ११. रक्खसा लों० ला० ॥ १२. कुवंति वा विकब्विस्संति ला० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy