SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १०६ वियाहपण्णन्तिसुत्तं [स०२ उ०५ पमजति, २ भायणाइं उग्गाहेति, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, २ समणं भगवं महावीरं वंदति नमंसति, २ एवं वदासी-इच्छामि गं भंते ! तुमहिं अब्भणुण्णाए छट्ठक्खमणपारणगंसि रायगिहे नगरे उच्च-नीय मज्झिमाइं कुलाइं घरसमुदाणस्स भिक्खोयरियाए अडित्तए । अहासुहं देवाणुप्पिया! ५ मा पडिबंध करे। २३. तए णं भगवं गोतमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ चेतियाओ पडिनिक्खमइ, २ अतुरितमचवलमसंभंते जुगंतरपलोयणाए दिट्ठीए पुरंतो रियं सोहेमाणे २ जेणेव रायगिहे नगरे तेणेव उवागच्छइ, २ रायगिहे नगरे उद१० नीय-मज्झिमाई कुलाइं घरसमुदाणस्स भिक्खायरियं अडति । २४. तए णं से भगवं गोतमे रायगिहे नगरे जाव (सु.२३) अडमाणे बहुजणंसदं निसामेति-"एवं खलु देवाणुप्पिया! तुंगियाए नगरीए बहिया पुप्फर्वतीए चेतिए पासावच्चिज्जा थेरा भगवंतो समणोवासएहिं इमाई एतारूवाइं वागरणाइं पुच्छिया-संजमे थे भंते ! किंफले, तेंवे णं भंते ! किंफले ? । तए णं १५ ते थेरा भगवंतो ते समणोवासए एवं वदासी-संजमे णं अजो! अणण्हयर्फले, तवे वोदाणफले तं चेव जाव (सु. १७) पुन्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोएसु उववज्जति, सच्चे णं एस मढे, णो चेव णं आयभाववत्तवयाए" से कहमेतं मन्ने एवं ?। २५. [१] तएँ णं से भगवं गोयमे इमीसे कहाए लद्धढे समाणे जायसड्ढे २० जाव समुप्पन्नकोतुहल्ले अहापज्जतं समुदाणं गेण्हति, २ रायगिहातो नगरातो पडिनिक्खमति, २ अतुरियं जाव सोहेमाणे जेणेव गुणसिलए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवा०, २ सम० भ० महावीरस्स अदरसामंते गमणागमणाए पडिक्कमति, एसणमणेसणं आलोएति, २ भत्तपाणं पडिदंसेति, २ १. अणुणाते छ° ला ४ ॥ २. भिक्खाइरियाए लों० ॥ ३. °बंध। २३. तते गं ला० विना ।। ४. पुरतो इरियं ला० ला ३ । पुरितो इरिया ला ४ ॥ ५. क्खाइरियं लों० । क्खायरियाए अड ला ४ ॥ ६. °वतिचेहए ला० ला ३ । वतिए चे' ला १.२॥ ७. तवे किं° ला० ला १-३-४ । तवे णं किं ला २॥ ८. वयासि ला ४ ॥ ९. "फले, तंचे जाव पुव्व लो० ॥ १०. मायवत्त ला ४ ॥ ११. कहमेतं भंते! एवं ला १॥ १२. मन्ने ?। तए लों० । 'एयं मन्ने' अर्थात् 'एतत् जनसमुदायकथनम् एवंप्रकारकम् कथं मन्ये' इति भावः ॥ १३. तए णं समणे० गोयमे मु०॥ १४. °मणए मु०॥ १५. मणेसणेणं ला० ला ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy