________________
१०४
वियाहपण्यत्तिसुतं [स०२ उ०५ [सु. १६-१९. पासापचिजथेराणं देसणाए तप-संजमफलपरूषणापुव्वयं
देवलोओषवायहेउपरूवणा, थेराणं जणवयविहारो य]
१६. तए णं ते समणोवासया थेराणं भगवंताणं अंतिए धम्मं सोचा निसम्म हट्टतुट्ट जाँव हयहिदया तिक्खुत्तो ऑयाहिणपयाहिणं करेंति, २ जाव ५ तिविहाए पजुवासणाए पजुवासंति, २ एवं वदासी-संजमे णं भंते! किंफले १
तवे णं भंते ! किंफले १ तए णं ते थेरा भगवंतो ते समणोवासए एवं वदासीसंजमे णं अजो ! अणण्हयफले, तवे वोदाणफले ।
१७. [१] तए णं ते समणोषांसया थेरे भगवंते एवं वदासी–जइ णं भंते ! संजमे अणण्हयफले, तवे वोदाणफले किंपत्तियं णं भंते ! देवा देवलोएसु १० उववजंति ?
[२] तत्थ णं कालियपुत्ते नीम थेरे ते समणोवासए एवं वदासी-पुव्वतवेणं अजो ! देवा देवलोएसु उववति।
[३] तत्थ णं "मेहिले नाम थेरे ते समणोवासए एवं वदासी-पुव्वसंजमेणं अजो ! देवा देवलोएसु उववज्जति। १५ [४] तत्थ णं आणंदरक्खिए णाम थेरे ते समणोवासए एवं वदासीकम्मियाएँ अजो ! देवा देवलोएसु उववति।
. [५] तत्थ णं कासवे णाम थेरे ते समणोवासए एवं वदासी-संगियाए अजो! देवा देवलोएसु उववनंति, पुवतवेणं पुवसंजमेणं कम्मियाए संगियाए
सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिन्नादाणाओ वेरमणं, सव्वाओ बहिद्धादाणाओ वेरमणं" इत्यादिरूपः ॥ १. तते ला २॥ २. 'तुट्ठा उठाए उट्टेति, २ थेरे भगवंते, वंदति णमं०,२ एवं व०-संजमे णं जे० ॥३. अत्र 'जाव'पदेन 'हतुट्ठचित्ता आणंदिया पीइमणा परमसोमणसिया' इत्यादिका पूर्व समागता पदावली योज्या ॥ ४. आदाहिणपदाहिणं लो० ॥ ५. °ति जाव एवं वदासी लो० ॥ ६. तवे णं किं ज० । तवे कि ला २॥ ७. वयंसु-संज° ला ४॥ ८. °वासगा थेरे भग०-जति णं जं० ॥ ९. किंपत्तिए गं ला० ला ३ ॥ १०. णाम थेरे भगवंते ते समणो ज०॥ ११. मेघिलपुत्ते णामं जं०॥ १२. “कम्मियाए त्ति कर्म विद्यते यस्य असौ कर्मी तद्भावः तत्ता तया कर्मितया। अन्ये त्वाहुःकर्मणां विकारः कार्मिका तया-अक्षीणेन कर्मशेषेण" अवृ० ॥ १३. तवेणं अजो! देवा देवलोएसु उववजति, पुब्बसंजमेगं अ०! देवा०, कम्मियाते म०! देवा०, संगियाते म.! देवा जाव उववर्जति जं. ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org