SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सु०४५-४८] खंदयस्स गुणरयणसंवच्छरतवोऽणुट्ठाणाइ भंडगसगडिया इ वा एरंडकट्ठसगडिया इ वा इंगोलसगडिया इ वा उण्हे दिण्णा सुक्का समाणी ससदं गच्छइ, ससदं चिट्ठइ, ऍवामेव खंदए वि अणगारे ससई गच्छइ, ससदं चिट्ठइ, उवचिते तवेणं, अवचिए मंस-सोणितेणं, हेयासणे विवं भासरासिपडिच्छन्ने, तवेणं तेएणं तवतेयसिरीए अतीव २ उवसोभेमाणे २ चिट्टइ। [सु. ४७-५१. खंदयस्स सलेहणाभाषणा संलेहणा कालगमणं च] ४७. तेणं कालेणं २ रायगिहे नगरे जाव समोसरणं जाव परिसा पडिगया। ४८. तए णं तस्स खंदयस्स अणगारस्स अण्णया कंयाइ पुंवरस्तावरतकालसमयंसि धम्मजागरियं जागरमाणस्स ईमेयारूवे अज्झथिए चिंतिए जाव १० (सु. १७) समुप्पजित्था-"एवं खलु अहं इमेणं एयारवेणं ओरालेणं जाव (सु. ४६) किसे धमणिसंतए जाते जीवजीवेणं गच्छामि, जीवंजीवेणं चिट्ठामि, जावं गिलामि, जाव (सु. ४६) एवामेव अहं पि ससदं गच्छामि, ससदं चिट्ठामि, तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तं जावता मे अस्थि उढाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे जाव य मे धम्मायरिए धम्मोवदेसए १५ समणे भगवं महावीरे जिणे सुहत्थी विहरइ तावता मे सेयं कलं पाउप्पभायाए रयणीए फुल्लुप्पेल-कमलकोमलुम्मिल्लियम्मि अँहपंडरे पभाए रत्तासोयप्पकासकिंसुयसुयमुह-गुंजऽद्धरागसरिसे कमलागरसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते समणं भगवं महावीरं वंदित्ता नमंसित्ता जाव पज्जुवासित्ता, समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सयमेव पंच महन्वयाणि १. गालकटस लो० ॥ २. उन्ने ला ३ ॥ ३. सुक्खा समाणा ला १॥ ४. एवमेव जं०॥ ५. हतासने विव ला १॥ ६. इव जं०॥ ७. हे समोसढे परिसा जाव पडिगया जं.। हे समोस लों० । हे नगरे समो' ला २-३-४ ॥ ८. अण्णवा कयायि ला १॥९. कदायी जं० । कथाई ला३। कयाति ला ४॥१०. 'पुव्वरत्तावरत्तका' इत्यत्र 'अवरत्त' शब्दः 'अपरात्र' इति अथवा 'अपररात्र' इतिरूपेण दर्शितो वृत्तौ ॥ ११. स्स अयमेयारूवे ला २॥ १२. हमे एतारूवे ला १॥ १३. खलु इह इमेण जं०॥ १४. अनुसन्धानार्थ दृश्यता सूत्रं ४५, नवरं तत्र क्रियापदे 'गिलाइ' इति तृतीयपुरुषोऽस्ति अत्र तु 'गिलामि' इति प्रथमपुरुषप्रयोगो ज्ञेयः॥ १५. कम्मे सद्धाधितिसंवेगे तंजाव मे जं०॥ १६. 'टाणे जावं च मे जं० ॥ १७. “सुहत्यि त्ति शुभाथी...सुहस्ती वा पुरुषवरगन्धहस्ती" अवृ०॥ १८. विधरति जं०॥ १९. 'प्पलविमल जाव तेयसा जलंते जं० ॥ २०. महापंडुरे ला २-३-४॥ २१. °ण्णायस्स समाणस्स सयमेव जं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy