SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं - [स०२ उ० १ . ३४. तए णं से खदए कचायणसगोते समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा निसम्म हट्टतुढे जाव हियए उठाए उद्वेइ, २ समणं भगवं महावीरं तिक्खुत्तो ऑयाहिणं पयादिणं करेइ, २ एवं वदासी-सदहामि णं भंते ! निग्गथं पावयणं, पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएंमि णं भंते ! निग्गंथं पावयणं, अब्भुढेमि णं भंते ! निग्गंथं पावयणं, एवमेयं भंते !, तहमेयं भंते !, अवितहमेयं भंते !, असंदिद्धमेयं भंते !, इच्छियमेयं भंते !, पडिच्छियमेयं भंते !, इच्छियपडिच्छियमेयं भंते !, से जहेयं तुन्भे वदह ति कट्ट समणं भगवं महावीरं वंदति नमंसति, २ उत्तरपुरस्थिमं दिसीभायं अवक्कमइ, २ तिदंडं च कुंडियं च जाव धातुरत्ताओ य एंगते एडेइ, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता जाव नमसित्ता एवं वदासी-आलिते णं भंते ! लोए, पलित्ते णं मंते ! लोए, आलित्तपलिते णं भंते ! लोए जराए मरणेण य। से जहानामए केई गाहावती अगारंसि झियायमाणंसि जे से तत्थ भंडे भवइ अप्पसारे मोल्लंगरुए तं गहाय आयाए एगंतमंत अवकमइ, एस मे नित्यारिए समाणे पच्छा पुरा १५ य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ । एवामेव देवाणुप्पिया! मज्झ वि आया एगे भंडे इढे कंते पिएँ मणुन्ने मणामे थेजे वेसौंसिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे, मा णं सीतं, मा णं उँण्ड, मा णं खुहा, मा णं पिवासा, माँ णं चोरा, मा णं वाला, मा णं दंसा, मा णं मसगा, मा णं वाइय-पित्तिय-सिंभिर्य-सन्निवाइये विविहा रोगायंका परीसहो१. खंदते ला ४॥ २. अतिदे ज० । अविते ला ४। अंतिए एयमढे सोच्चा लो० ॥ ३. निसम्मा लों० ॥ ४. जाव हयहिदए ला १। जाव हयहियए लो० ला २-३-४ ॥ ५. भादाहिणपया लों। भादाहिणपदाहिणं ला १॥ ६. वदासि ला १। वयासि ला २॥ ७. णिग्गंथपावयणं, पत्ति०, रोएमि०, अन्भुटेमि णं भंते ! णिग्गंथपावयणं, अभिगच्छामि गं भंते णिग्गं०, एवमेयं भंते! जं० ॥ ८. रोयामि ला १॥ ९. 'यमेवं भंते !, सच्चे णं एसम? जं णं तुम्मे वदध ति कडे तिक्खुत्तो मा० वंदति जं०॥ १०. कडु ला ४ । कट्टो ला० ॥ ११. च जाव हाउरत्तवस्थाई एगते जं० । च जाव धा° ला २॥१२. एगते संते एडेइलों॥ १३. मादाहिणपदाहिणं ला १॥१४.जधानामते के हि पुरिसे भगा जं०॥ १५. केवि लों। केति ला २॥ १६. लगुरु° ला २॥ १७. पुरातो हिताते सुजं० ॥ १८. सुभाए ला० ला २.३.४ ॥ १९. निस्सेयसाए लो० ॥ २०. स्सती ला० ला १-२.३.४ ॥ २१. आता जं.॥ २२. भंडए इ° ला० ला ३॥ २३. पिते ला २॥ २४. वेस्ससि ला ४॥ २५. करंडकस जं०॥ २६. उण्हं, एवं खुहा०॥ २७. मा गं वाला जं. ॥ २८. सेंभिय' ला ॥ २९. “अत्र प्रथमाबहुवचनलोपो दृश्यः" अवृ०॥३०. परिस्सहो ला १-२-४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy