SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ .. बीअं सयं [सु. १. बीयसयदमुद्देसनामपरूवणं] १. आणमति १ समुग्घाया २ पुढवी ३ इंदिय ४ णियंठ ५ भासा य ६ । देव ७ सभ ८ दीव ९ अस्थिय १० बीयम्मि सदे दसुद्देसा ॥१॥ [पढमो उद्देसो 'आणमति'] [सु. २. पढमुद्देसस्सुवुग्घाओ] २. तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्या। वण्णओ। सामी समोसढे । परिसा निग्गता । धम्मो कहितो । पडिगता परिसा । तेणं कालेणं तेणं समएणं जेढे अंतेवासी जाव पज्जुवासमाणे एवं वदासी-' [सु. ३. एगिदिएसु ऊसासाइपरूषणं] ३. जे इमे भंते ! बेइंदिया तेइंदिया चउरिंदिया पंचिंदिया जीवा एएसि णं आणामं वा पाणामं वा उस्सासं वा नीसासं वा जाणामो पासामो। जे इमे पुढविक्काइयाँ जाव वर्णस्सतिकाइया एगिदिया जीवा एएसि णं आणामं वा पाणाम वा उस्सासं वा निस्सासं वा णं याणामो ण पासामो, ऐए वि य णं भंते ! १. यद्यपि प्रथमशतके आदौ एव विषयसंग्रहणी गाथा विद्यते, सा वृत्तिकारेण व्याख्याताऽपि, परन्तु अस्य द्वितीयशतकस्यादावियं समहणीगाथा वृत्तिकृलघुवृत्तिकृद्या व्याख्याता नास्ति, तथापि श्रीजम्बूसूरिमहाराजस्यातिप्राचीनतमे व्याख्याप्रज्ञप्तिसूत्रादर्श एषा सङ्ग्रहणीगाथा यथोपलब्धा तथैवात्र मूलवाचनाय स्वीकृताऽस्ति । नोपलभ्यते गाथेयं जे०-लों० सूत्रादर्शयोः। विद्वद्वर्यआगमप्रभाकरमुनिवर्यश्रीपुण्यविजयसंशोधितभगवतीसूऋत्तावियं गाथा उद्देशकस्यादावित्थंरूपा ताडपत्रीयवृत्तिप्रतलिखिताऽस्ति—बीए खंदय १ समुघाय २ पुढवि ३ तह इंदियऽनउत्थी य ४-५। मज्ञामि ६ देव ७ नयरी ८ समयक्खेत्तऽस्थिकाया य ९-१०॥ ला. ला १-२-३ प्रतिषु मुद्रिते चेयं गाथा इत्थंरूपाऽस्ति-ऊसास खंदए वि य १ समुग्धाय २ पुढार्विदिय ३-४, अमाउत्थि ५ भासा य ६ । देवा य ७ चमरचंचा ८ समयक्खित्त ९ ऽस्थिकाय १० बीयसए ॥ नवरं मुद्रितेऽस्या गाथाया आदौ 'गाहा' इति पदमस्ति ॥ २. तेणं कालेणं २ रायगिहे समोसरणं। भगवं गो. जाव एवं वदासी जं० ॥ ३. वासी इंदभूती णाम भणगारे जाव पज्जु ला०॥ ४. बेंदिया तेंदिया ला०॥ ५. एतेसि णं माहारं वा णीहारं वा ऊसासं चा णीसासं वाजं०॥ ६. गं जीवाणं आ° लो० ॥ ७. या ४ एगिंदिया जं०॥ ८. णप्फइकाइया जीवा लों॥ ९.णं माहारं वा ४ण या जं०॥ १०. ण जाणाला०॥ ११. एएणं ला०। एएसिणं भंते! लों॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy