SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सु० १-२] एगसमयकिरियादुवकरणनिरासो भासा, नो खलु सा अभासओ भासा । पुर्वि किरिया अदुक्खा जहा भासा तहा भाणितव्वा किरिया वि जाव करणतो णं सा दुक्खा, नो खलु सा अकरणओ दुक्खा, सेवं वत्तव्वं सिया। किचं दुक्खं, फुसं दुक्खं, कजमाणकडं दुक्खं कटु कटु पाण-भूत-जीव-सत्ता वेदणं वेदेंतीति वत्तव्वं सिया। ५ [सु. २. एगं जीपं पडुच्च अण्णउत्थियाणं एगसमयकिरियादुयपरूषणाए पडिसेहो] २. अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव–एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तं जहाँ-इरियावहियं च संपराइयं च । जं समयं इरियावहियं पकरेइ तं समयं संपराइयं पकरेइ०, परंउत्थियवत्तव्वं नेयव्वं । संसमयवत्तव्वयाए नेयत्वं जावं इरियावहियं वा संपराइयं वा। १० १. क्खा, कज्जमाणी किरिया दुक्खा, किरियाइक्कतसमयं च कया किरिया अदुक्खा; जा सा पुल्वि किरिया अदुक्खा, कज्जमाणी किरिया दुक्खा, किरियाइकंतसमयं च कया किरिया अदुक्खा सा किं करणतो दुक्खा अकरणदो दुक्खा ? गो०! करणदो णं सा दुक्खा, णो खलु सा अकरणतो दुक्खा, सेवं जं०॥ २. उत्थिदा जं०॥ ३. किरिदादो जं०॥ ४. हा-रिया जे. लो० ॥ ५. यं रिया जे० लों०॥ ६. विधितं किरितं प° जं०॥ ७. समदं जं० ॥ ८. “परउस्थियवत्तव्वं ति इह सूत्रे अन्ययूथिकवक्तव्यं स्वयमुच्चारणीयम् , प्रन्थगौरवभयेनालिखितत्वात् , तच्चेदम्-जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ इरियावहियापकरणताए संपराइयं पकरेइ, संपराइयपकरणयाए इरियावहियं पकरेइ; एवं खलु एगे जीवे एगेणं समएणं दो किरियाभो पकरेति, तं जहा--इरियावहियं च संपराइयं च ।" इति अवृ०॥ ९. “ ससमयवत्तव्वयाए नेयव्वं सूत्रमिति गम्यम् , सा चैवम्-से कहमेयं भंते ! एवं? गोयमा ! ज णं ते अन्नउत्थिया एवमाइक्खंति जाव संपराइयं च, जे ते एवमाहंसु मिच्छा ते एवमाहंसुः अहं पुण गोयमा ! एवमाइक्खामि ४–एवं खलु एगे जीवे एगेणं समएणं एग किरियं पकरेइ, तं जहा-इत्यादि पूर्वोक्तानुसारेणाध्येयम् ।" इति अवृ० । अत्र परयूथिक(टिप्पणी ८)-स्वसमयवक्तव्यताविषयको वृत्तिकारानुसन्धितः सूत्रपाठसन्दर्भः अस्मदुपयुक्तेषु लो० ला १.४ आदर्शेषु अन्येष्वपि केषुचिदादर्शेषूपलभ्यतेऽपि, किन्तु येष्वादशेषूपलभ्यतेऽयं तेषु 'परउस्थियवत्तव्वं नेयव्वं । ससमयवत्तन्वयाए नेयव्वं' इति पाठोऽपि विद्यत एव, अतः 'वृत्तिकारनिर्दिष्टोऽयं सूत्रपाठसन्दर्भः कैश्चिद्विद्वद्भिः सुखावगमार्थ लिखितः कतिचिदादर्शेषु' इत्यस्मन्मतम् । यद्यप्यत्रेत्थं वृत्तिकारसम्मतो मूलपाठः तदनुसारी च मूलपाठः सर्वेष्वप्यादर्शेषूपलभ्यते तथापि आचार्यश्रीजम्बूसूरिसंग्रहस्थायां धृत्तिरचनापूर्व लिखितायां भगवतीसूत्रस्य प्राचीनतमायां खण्डितत्रुटितायां ताडपत्रीयप्रतौ “परउत्यियवत्तव्वं नेयध्वं । ससमयवत्तव्वयाए नेयव्वं ।" इति पाठरहितः समग्रोऽविकलो वृत्तिकारानुसन्धितपाठादपि सुस्पष्टतरः सूत्रपाठो विद्यते; तत्र सूत्रस्यास्य पूर्वभागगतस्य पाठस्य खण्डितत्वान्नोद्धृतोऽत्रास्माभिः॥ १०. ध रिया जे० लो० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy