SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्त स० १ उ०६ [२] से केणटेणं भंते ! एवं वुच्चति अट्ठविहा जाव जीवा कम्मसंगहिता ? गोयमा ! से जहानामए केइ पुरिसे वैत्थिमाडोवेति', वत्थिमाँडोवित्ता उँप्पि सितं बंधति , बंधित्ता मॅज्झे णं गंठिं बंधति, मज्झे गंठिं बंधित्ता उवरिलं गठिं मुयति, मुइत्ता उवरिलं देसं वामेति, उवरिल्लं देसं वामेत्ता उवरिलं देसं आउयायस्स ५ पूरेति, पूरित्ता उप्पिं सितं बंधति, बंधित्ता मंज्झिलं गंठिं मुयति। से नृणं गोतमा ! से आउयाए तस्स वीउयायस्स उप्पिं उवरितले चिट्ठति ? हंता, चिट्ठति । से तेणटेणं जाव जीवा कम्मसंगहिता। [३] से जहा वा केइ पुरिसे वत्थिमाडोवेति", आडोवित्ता कडीए बंधति, बंधित्ता अँत्थाहमतारमैपोरुसियंसि उँदगंसि ओगाहेजा। से नूणं गोतमा ! से १० पुरिसे तस्स आँउयायस्स उँवरिमतले चिट्ठति ? हंता, चिट्ठति। एवं वा अट्टविहा लोयट्टिती पण्णत्ता जाव जीवा कम्मसंगहिता। [सु. २६. हरदगयनावादिटुंतजुयं जीव-पोग्गलाणमन्नोन्नबद्धत्ताइपरूवणं] २६. [१] अत्थि णं भंते ! जीवों य पोग्गला य अन्नमन्नबद्धा अन्नमन्नपुट्ठा अन्नमन्नमोगाढा अन्नमन्नसिणेहपडिबद्धा अन्नमन्नधैंडत्ताए चिट्ठति ? हंता, १५ अस्थि । [२] से केणटेणं भंते ! जाव चिटुंति ? गोयमा ! से जहानामए हेरदे सिया पुण्णे पुण्णप्पमाणे वोल?माणे वोसट्टमाणे समभरघुडत्ताए चिट्ठति, अँहे णं १. अस्य पदस्य व्युत्पत्त्यर्थबोधाय वृत्तिर्विलोक्या ॥ २. वत्थीमा जं० ॥ ३. ति माडोवेत्ता लों०॥ ४.माडोवइत्ता ला० ॥ ५. उप्पिं सितिं बं° ला १ । उप्पिं सियं बं° ला २ । अस्य पदस्य पदविभागबोधार्थ तदर्थावगमार्थ च वृत्तिर्विलोकनीया ॥ ६.ति मझे गंठिंबंधति उवरि गंठियं मुयति उवरिलं ला०॥ ७. मज्झे गं° लो० ॥ ८. आउयस्स जं०। माउस्स ला० । आउवायस्स ला २॥ ९. °ति उवरिलं देसं आउयायस्स पूरेत्ता उप्पिं लों०॥ १०. मझिल्लिं गंठिं ला० ॥ ११. गोयम! जं०॥ १२. वाउयस्स उप्पि उ° ला० । वाउयस्स उप्पिं उवरितले ला २॥ १३. °ति कडीए लो० ॥ १४. 'अत्थाह' आदिपदस्य व्युत्पत्तिबोधार्थ वृत्तिविलोक्या। १५. 'अतार 'स्थाने 'अपार' इति पाठान्तरम् अवृ०॥ १६. °मपोरिसि ला०॥ १७. उदयसि ला १-२॥ १८. "हेज । से जं. लो० ॥ १९. भाउयस्त ला० ॥ २०. उवरितले ज. लो०॥ २१. “लोकस्थित्यधिकारादेवेदमाह-अस्थि णमित्यादि, अन्ये तु आहु :-'अजीवा जीवपइडिया' इत्यादेः पदचतुष्टयस्य भावनार्थम् अयं मूलसूत्रपाठः” इति अवृ०॥ २२. वा पो ला०॥ २३. अत्र ‘घड' इत्यस्य समानसंस्कृतपदं समुदायार्थसूचकं 'घटा' इति पदम् वृत्तौ॥ २४. हरते जं० ला १। “हृदो नदः" अवृ० ॥ २५. वोलुदृमा लों० ला ४ ॥ २६. अत्र 'हृदक्षिप्तसमभरघटवत्' इत्येवं निर्दिश्य ‘घट'शब्दः सूचितः वृत्तौ ॥ २७. अहे ति के ला ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy