________________
श्लोकानुक्रमणिका
७०९
६०१
२९०
बहुविघ्नेःऽपि शिवाध्वनि ४५३ बहुशोऽप्युपदेशः स्यान्न २२ बह्वाशी चरति क्षमादि ५०३ बाह्यद्रव्यानपेक्षत्वात् ५११ बाह्याध्यात्मिकपुद्गलात्म ४६१ बाह्याभ्यन्तरदोषा ५४१ बाह्यस्तपोभिः कायस्य ४९५ बाह्यो भक्तादिरुपधिः ५४१ बाह्यं वल्भाद्यपेक्षत्वात् ४९४ बाह्यं साधनमाश्रितो ४४६ बिभ्यद्भवाच्चिरमुपास्य ४८३ बीजक्षेत्राहरणजनन बीजं दुःखैकबीजे ३१४ बुभुक्षाग्लपिताक्षाणां ४०८ बृहत्या श्रुतपञ्चम्यां बौद्धर्शवद्विजश्वेत
२Xo
६७२
८७
55c
परमावगाढसुदृशा २१८ परानुग्रहबुद्धीनां
१५ परिमुच्य करणगोचर ३०३ परं जिनागमस्येदं २४२ परं सूक्ष्ममपि ब्रह्म २८३ पश्चाबहिर्वरारोहा पश्यन् संसृतिनाटकं २० पाकाद्देशघ्नसम्यक्त्व १५५ पाक्षिक्यादिप्रतिक्रान्ती ६६८ पातोऽश्रूणां मृतेऽन्यस्य ४०४ पात्रादेः संक्रमः साधी ३८४ पादेन ग्रहणे पाद ४०६ पापेनान्यवधेऽपि ३५७ पाषण्डिभिर्गहस्थैश्च ३८२ पित्रोः प्राप्य मृषामनोरथ ५५ पित्र्यवेनयिकैश्च पिपीलिकाभिः कृष्णा पिहितं लाञ्छितं वाज्य ३८७ पुण्याब्धेर्मथनात् कथं ३२६ पुण्योदयैकनियतो १७२ पुण्यं यः कर्मात्मा पुण्यं हि संमुखीनं
५० पुत्रो यद्यन्तरात्मन्नसि ४४२ पुराणं चरितं चाख्यानं २०८ पुष्टं निःशङ्कितत्वाद्य- १९३ पुंसोऽपि क्षतसत्त्वमापूति प्रासु यदप्रासु ३८० पूर्णः संज्ञी निसर्गेण १४५ पूर्वेऽसिधन् येन किलाशु ४८८ पूयादिदोषे त्यक्त्वापि ४०२ पूयास्रपलास्थ्यजिनं ४०२ पृथग् द्विवचेकगाथांश पृथ्व्याऽप्रासुकया
४०० प्रकाशयन्न मिथ्या प्रक्षाल्य करो मौनेन प्रक्षीणान्तःकरणकरणो प्रक्षीणे मणिवन्मले १४४ प्रक्षोभ्यालोकमात्रादपि ३०८
प्रच्छन्नं संशयोच्छित्त्यै प्रजाग्रद्वैराग्यः समय ३२६ प्रज्ञोत्कर्षजुषः
५३७ प्रतिक्रमणमालोचं प्रतिक्रमणं प्रतिसरणं ६०० प्रतिक्रम्याथ गोचार प्रतिभ्रामरि वार्चादि प्रत्याख्यानं विना दैवात् ६६२ प्रत्यावर्तत्रयं भक्त्या ६२५ प्रदुष्टं वन्दमानस्य प्रद्युम्नः षडहोद्भवो प्रमत्तो हि हिनस्ति स्वं प्रमाददोषविच्छेद
५११ प्रवृत्त्यैवं दिनादी प्रशमी रागादीनां १५३ प्रसिद्ध मन्नं वै प्राणा ५०० प्रहारोऽस्यादिना स्वस्य ४०६ प्राकारपरिखावः ३४५ प्राग्देहस्वग्रहात्मी ३०६ प्राग्वास्मिन्वा विराध्य ४१७ प्राङ्मृत्युक्लेशितात्मा ५२ प्राची माष्टुंमिवा ३२९ प्राच्यानैदंयुगीनानथ प्राच्येनाथ तदातनेन
१५८ प्राञ्चः केचिदिहाप्युपोष्य ५०० प्राणयात्राचिकीर्षायां ६६१ प्राणेन्द्रियपरीहार प्राणेशमनु मायाम्ब ४३० प्राहे पराले सद्देशे ५१३ प्रादुःषन्ति यतः फलन्ति २७२ प्राप्याहारकदेहेन प्रायोऽन्तरायाः काकाद्याः ४०३ प्रायो लोकस्तस्य चित्तं ५१२ प्रियान् दूरेऽप्यञ्जन ३८ प्रेप्सु सिद्धिपथं
६३८ प्रोच्य प्राग्वत्ततः ६५८ प्रोक्तं जिननं परथे १६७ प्रोद्यनिर्वेदपुष्य
४२३
१७६
भक्त्या सिद्धप्रतिक्रान्ति ६४८ भक्तत्यागविधेः ५४६ भक्तत्यागेङ्गिनीप्रायो ५४३ भक्ताद्युद्गच्छत्यपथ्य ३७९ भक्तिः परात्मनि १६८ भक्तो गणो मे भावीति ६३० भद्रं मार्दववज्राय ४२२ भयत्वराशक्त्यबोध ५१९ भारयित्वा पटीयांस १८३ भालेंकुशवदङ्गुष्ठ ६३० भावैर्वभाविकर्म
३३२ भिक्षागोचरचित्रदातृचरणा ५०४ भिक्षेशियनासन भीष्मश्मशानादि ४८४ भुक्त्यालोकोपयोगाम्यां ५०१ भुज्यते बहुपातं भूतहिंसाकरी
३५३ भूतार्थ रज्जुवत्स्वरं भूमौ भाजनसंपाते ४०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org